Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका २० ९ उ० ३३ सू. ९ जमालेक्षिानिरूपणम् ५११ रस्य पित्रा एवम् उक्तरीत्या उक्ताः सन्तो हृष्टतुष्टाः हर्षतोषयुक्ताः करतल यावत् शिरसावर्त मस्तके अनलिं कृत्वा विनयेन नतमस्तकाः प्रतिश्रुत्य क्षिप्रमेव शीघ्रातिशीघ्रमेव श्रीगृहात् धनभाण्डागारात् त्रीणि सहस्त्राणि लक्षाणि तथैव यावत् तेषां मध्याद द्वाभ्यां लक्षाभ्यां रजोहरण च प्रतिग्रहं च कुत्रिकापणात् आनयन्ति, एकेन च लक्षेण काश्यपकं च नापितं शब्दयन्ति, आह्वयन्ति । 'तएण से कासवए जमालिस्स खत्तियकुमारस्स पिउणा कोवियपुरिसेहिं सदाविए समाणे हवे तु पहाए कयत्रलिकम्मे जाव सरीरे' ततःखलु स काश्यपको नापितो जमाले क्षत्रियकुमारस्य पित्रा कौटुम्बिकपुरुषैः शब्दायितः आहूतः सन् हृष्टः, तुष्टः, स्नातः कृतवलिकर्मा काकेभ्यो दत्तानभागो यावत् कृतकौतुकमङ्गल. सद्दावे ति ' जय क्षत्रियकुमार जमालि के पिताने उन कौटुम्बिक पुरुषों से ऐसा कहा तो वे बहुत खुश हुए और आनन्दित चित्त होते हुए उन्होंने दोनों हाथ जोड़कर बडे विनय के साथ अपने स्वामी की इस आज्ञाको नत मस्तक हो स्वीकार कर ली। फिर वे खजाने पर गये और वहां से तीन लाख स्वर्णमुद्राएं लेकर दो लाख स्वर्णमुद्राओंमें रजो. हरण और पात्र कुत्रिकापण से ले आये तथा एक लाख स्वर्णमुद्राएं देकर नापित को बुलालाए ‘तएणं से कासबए जमालिस्स खत्तियकु. मारस्स पिउणा कोडुबियपुरिसेहिं सहाविए समाणे हट्टे तु पहाए कयलिकम्मे, जाव सरीरे ' जब क्षत्रियकुमार जमालि के पिताने अपने आज्ञाकारी पुरुषों को भेजकर उस नापित को बुलवाया-तब वह नापित उनके बुलाने पर बड़ा ही खुश हुआ और आनन्दित चित्त होकर उसने उसी समय स्नान किया-काक आदि के लिये अन्न डाला यावत् कौतुक જમાલીના પિતાની એ વાત સાંભળીને તે આજ્ઞાકારી પુરુષોને ઘણે જ આનંદ થયે. તેમણે બન્ને હાથ જોડીને, અવનત મસ્તક કરીને પિતાના સ્વામીની આજ્ઞાને વિનયપૂર્વક સ્વીકાર કર્યો. અને ત્યાંથી જઈને તેમણે ખજાનામાંથી ત્રણ લાખ સુવર્ણ મુદ્રાઓ લીધી. ત્યારબાદ તેઓ કૃત્રિકા પણમાં બે લાખ સુવર્ણદ્રાએ આપીને રજોહરણ અને પાત્ર લઈ આવ્યા અને એક લાખ સુવર્ણમુદ્રાઓ माधान ना४ (धायन) anal art. “तएणं से कामवए जमालिस खत्तियकुमारस्स पिउणा कोडुबियपुरिसेहिं सद्दाविए समाणे हटे तुढे पहाए, कय. बलिकम्मे जाव सरीरे" ब्यारे क्षत्रियभार भावान पिता पोताना આજ્ઞાકારી પુરુષોને મોકલીને તે હજામ બેલા, ત્યારે તેને ઘણે જ હર્ષ અને સંતોષ થયો. તેણે તુરત જ સ્નાનગૃહમાં જઈને સ્નાન કર્યું, ત્યારબાદ
શ્રી ભગવતી સૂત્ર: ૮