Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०९ १०३३ सू०९ जमालेक्षिानिरूपणम् ५०९ ततःखलु स जमालिः क्षत्रियकुमारः अम्बापितरौ एवं वक्ष्यमाणप्रकारेण अवादीत्-' इच्छामि णं अम्मताओ ! कुत्तियावणाओ रयहरणं पडिग्गहं च आणिउ कासवगं च सहाबिहे अम्बतातौ ! इच्छामि खलु अहम् कुत्रिकापणात्कुत्रिक स्वर्गमत्यपाताललक्षणं भूत्रयम्, तत्सम्मति वस्तु अपि कृत्रि तत्सम्पादकः आपगो हट्टो देवाधिष्ठितत्वेनासौ कुत्रिकापणस्तस्मात् त्रिलोकी विशेपात् रजोहरणं च प्रतिग्रहं च पात्रम् आनाययितुम, काश्यपकं च नापितं शब्दयितुम् अहापयितुम् इच्छामि इति पूर्वणान्धयः, 'तएणं से जमालिस्स खत्तिय. कुमारस्स पिया कोड बिय पुरिसे सद्दावेद, सद्दावेत्ता एवं बयासी' ततः खलु जमालिने अपने माता पितासे ऐसा कहा-'इच्छामि of अम्मताओ! कुत्तियावणाओ रयहरणं च, पडिग्गहंच आणिउं, कासवगं च, सदावि हे मानतात ! मैं चाहता हूं कि आप मुझे कुत्रि कारण से रजोहरण और पात्र मंगवा दें और नापित को बुलवा दें वैसे तो स्वर्ग, मर्य और पाताल इसका नाम कुधिक है परन्तु सम्बन्ध के योग से इनमें रही हुई वस्तु को भी कुत्रिक कह दिया गया है । इस वस्तु की प्राप्ति होने का स्थान रूप जो आपण-हाट है कि जो देवाधिष्ठित होता है वह कुत्रिकापण कहलाता है-इस तरह कुत्रिकापण शब्द का वाच्यार्थ हुआ तीन लोक में रही हुई वस्तु के मिलने का स्थान । उस त्रिलोक रूप हाट से में रजोहरण और पात्र मंगवाना चाहता हूं और एक नापिन बुलवाना चाहता हूं 'तएणं से जमालिस्स खत्तियकुमारस्स पिया कोडं. बियपुरिसे सहावेह तय क्षत्रियकुमार जमालि के पिताने अपने आज्ञाक्षत्रियभार मानी तेना मातापिताले २॥ प्रमाणे ह्यु- 'इच्छामि गं अम्मताओ! कुत्तियावणाओ रयहरण च, पडिग्गहं च, आणि, कासवगं च सहावि" मातापिता ! भारी मेवी छ। छ है भा५ भने त्रिप. માંથી રજોહરણ અને પાત્ર મંગાવી આપે અને નાઈને બેલાવી મંગાવો. આમ તે સ્વર્ગ, મર્યાં અને પાતાલને “કૃત્રિક” કહે છે, પરંતુ સંબંધના
ગથી તેમાં રહેલી વસ્તુને પણ કૃત્રિક કહેવામાં આવેલ છે. રજોહરણ આદિ વસ્તુની પ્રાપ્તિ જે હાટમાંથી થાય છે તે હાટને કૃત્રિકા પણ કહે છે. તે કૃત્રિકાપણ દેવાધિષિત હોય છે. આ રીતે ત્રણે લોકમાં રહેલી વસ્તુની પ્રાપ્તિના સ્થાનને ત્રિલેક રૂપ હાટને માટે અહિં “કુત્રિકાપણુ” શબ્દ પ્રયોગ કરાય છે. જમાલી તે કૃત્રિમ ડાટમાંથી રજોહરણ અને પાત્ર મંગાવવા તથા એક નાઈને બોલાવવા માંગે છે.
"तएणं से जमालिस खत्तियकुमारस्स पिया कोडुबियपुरिसे सदावेह " ત્યારે ક્ષત્રિયકુમાર જમાલીના પિતાએ પિતાની આજ્ઞાકારી પુરુષને બતાવ્યો.
श्रीभगवती. सूत्र: ८