Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५१०
भगवतीसरे तस्य जमालेः क्षत्रियकुमारस्य पिता कौटुमिफपुरुषान् शब्दयति, आइयति, शब्दयित्वा आहूय एवं वक्ष्यमाणप्रकारेण अवादीत- खिप्पामेव भो देवाणु. पिया ! सिरिघराओ तिन्निसयसहम्साई गहाय, दौहिसयसहस्सेहि कुत्तिया. वणाओ रयहरणं च पडिग्गह च आणेह, सयसहस्सणं कालगं च सहावेह' भो देवानुप्रियाः ! क्षिरमेव शीघ्रातिशीघ्रमेव श्रीगृहात् धनभाण्डागारात् त्रीणि शतसहस्राणि लक्षगानि सुवर्णमुद्रां गृहोत्या आदाय तन्मध्यात् द्वाभ्यां शतसह साभ्या लक्षाभ्यां सुवर्णमुद्राभ्यां कुत्रिकापणात् र मोहरणं च प्रतिग्रहं पात्रं च आनयत, शतसहस्रेग एकलशेण सुवर्णमुद्रागां काश्यप च नापितं शब्दयत अ हूयत । 'तरण ते कोडुंबियपुरिसा जमालिस्स खत्तियकुमारस्त पिउगा एवं बुला समाणाहटतुट्टा करयल जा। पडिसुणेत्ता खिप्पमेव सिरिधराभो तिन्निसयसहस्साई तहेव जाव कासवगं सहावे ति ' ततःखलु ते कौटुम्बिकपुरुपाः जमालेः क्षत्रियकुमा. कारी पुरुषों को बुलवाया- सहावेत्ता' बुलवाकर ‘एवं वयासो' उनसे ऐसा कहा-'खि पामेव भो देवानुपिया ! सिरिघराओ तिनिसय सहस्लाइं गहाय दोहिं सयसहस्सेहिं कुत्तियवणाओ रयहरणं च पडिग्गहं च आणेह, सयसहस्सेणं कासवगं च सद्दावेह ' हे देवानुप्रियो ! तुम लोग शीघ्रातिशीघ्र ही खजाने से तीन लाख सुवर्ण मुद्राओं को-सोने की मुहरों को लेकर कुत्रिकापण जाओ वहां से दो लाख सोने की मुहरोसे रजोहरण और पात्र ले आओ तथा एक लाख सोने की मुहरों को देकर नापित को बुलवाओ 'तएणं ते कोडुंबियपुरिसा जमालिस्स खत्तियकुमारस्म पिउणा एवं बुता समाणा हतुहा करयल जाव पडि. सुणेता, विप्पामेव सिरिघराओ तिन्निसयसहस्साई तहेव जाव कासवर्ग " सहावेत्ता एवं क्यासी" भने मातापान मा प्रमाणे धुं-" खिप्पाभेव भो देवानुप्पिया ! ३ वानुप्रियः ! ५ श टली थी “सिरिघराओ तिन्नि. सयसहस्साई गहाय दोहिं सयसहस्सेहि कुत्तियावणाओ रयहरणं च पडिग्रहं च आणेह, सयसहरसेणं कासवगं च सदावेह " सा सुपण भद्राय। (सोना મહોર) લઈને કુત્રિકહાટે જાઓ. ત્યાં બે લાખ સોનામહોરો આપીને જે. હરણ અને પાત્ર લઈ આવો, તથા એક લાખ સોનામહેરો દઈને નાઈને (ion) मोसावी anal. ( तएणं ते कोडुबियपुरिसा जमालिप्स खत्तिय कुमारस्स पिउणा एवंवुना समाणा हद्वतुद्रा करयल जाव पडि पुणेत्ता, खियामेव सिरिघराओ तिन्निसयसहरसाइं तहेज जाव कासवगं सदावति " क्षत्रियभार
श्रीभगवती.सत्र: ८