Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
यसन्द्रिकाटीका २०९४०३३०९ जमाले शानिरूपणम् ५१३ भो देवानुप्रियाः ! भवन्तः मन्दिशन्तु-आज्ञापयन्तु खलु यत् मया करणीयम् सन्यम कर्तव्यं वर्तते ! 'तएणं से जमालिस्त खत्तियकुमारस्स पिया तं कासवगं एवं वयासी' ततःखलु तस्य जमालेः क्षत्रियकुमारस्य पिता तं काश्यपकं नापितम् एवं वक्ष्यमाणप्रकारेण अवादी-' सुमं देवाणुप्पिया ! जमालिस्स खत्तियकुमारस्स परेणं जत्तणं चउरंगुलबज्जे निक्खमणप्पाउग्गे अग्गकेसे पडिकप्पेह ' भी देवानुप्रिय ! त्वं जमाले क्षत्रियकुमारस्य परेण यत्नेन अत्यन्तसावधानतया चतुरङ्गुलबर्जान-चतुरङ्गुलप्रमाणकेशान् विहाय निष्क्रमणपायोग्यान् प्रव्रज्या प्रसङ्गयोग्यान् अग्रकेशान् केशाग्रभागान् प्रतिकल्पय - प्रतिकर्तय 'तएणं से कासवे जमालिस्स खत्तियकुमारस्स पिउणा एवं वुत्ते समाणे हटतुहे करयल जाव एवं सामी ! तहत्ताणाए विणएणं वयणं पडिमुणेइ' ततखलु स काश्यपको नाषितो जमालेः क्षत्रियकुमारस्य पित्रा एवमुक्तपकारेण उक्तः सन् आज्ञा दे कि मुझे क्या करना है। सएणं से जमालिस खत्तियकुमा. रस्स पिया तं कासगं एवं पयासी' तब क्षत्रियकुमार जमालि के पिताने उस नापित से ऐसा कहा-'तुम देवाणुप्पिया। जमालिस्स खत्तियकुमारस्स परेणं जत्तेण चउरंगुलवज्जे निक्खमणप्याउग्गे अग्गकेसे पडिकप्पेह' हे देवानुप्रिय ! तुम क्षत्रियकुमार जमालि के अत्यन्त सावधानी के साथ चार अंगुलप्रमाण केशों को छोड़कर उन्हें ऐसे ढंग से कतरो कि जिससे वे प्रव्रज्या प्रसंग के योग्य बन जावें (तएणं से कासवे जमालिस्त खत्तियकुमारस्स पिउगा एवं बुत्ते समाणे हटतुढे करयल जाव एवं बधासी ! तहत्ताणाए विणएणं वयणं पडिप्लुणे' इस तरहसे क्षत्रियकुमार जमालिके पिताने जब उस नापितसे(नाई ऐसा આપની જે આજ્ઞા મળે તે હું માથે ચડ વવા તૈયાર છું. માટે કહે, શી माशा छ ? " तएण से जमालिस्स खत्तियकुमाररस पिया त कासवगं एवं वयासी" त्यारे ते क्षत्रियकुमार मीना पिता ते नापितन ( नान) मा प्रमाणे ह्यु--" तुमं देवाणुविषयो ! जमालिस्स खत्तियकुमारस्स परेण जत्तणं चउरगुलवग्जे निवस्त्रमणप्पाउगो अग्गकेसे पडिकापेह" वानुप्रिय! तमे ઘણું જ સાવધાનીથી ક્ષત્રિયકુમાર જમાલીના ચાર આંગળ પ્રમાણ કેશને છોડીને બાકીના અગ્રકેશને એવી રીતે કાપી નાખો કે જેથી તે પ્રવજયા પ્રસંગને योग्य भनी तय. " तरण से कासवे जमालिस्त खत्तियकुमारस्स पिउणा एवं वुत्ते समाणे हटतुढे करयल जाव एवयासी ” क्षत्रियकुमार भावी पितानी એવી આજ્ઞા સાંભળીને તે નાપિત ઘણે જ હર્ષ અને સંતોષ પામ્યું. તેણે
श्री. भगवती सूत्र : ८