Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे टीका-" तएणं तस्स जमालिस्स खत्तियकुमारस्स अम्मापियरो दोच्चंपि उत्तरावकमणं सीहासणं रयाति' ततःखलु तस्य जमालेः क्षत्रियकुमारस्य अम्बापितरौ द्वितीयमपि वारम् उत्तरापक्रमणम् उत्तरस्यां दिशि अबक्रमणम् अवतरणं यस्मात् तद् उत्तरावक्रमणम् उत्तराभिमुखमित्यर्थः, प्रथमंतु पूर्वाभिमुखमासीदिति भावः । सिंहासनं रचयतः-स्थापयतः 'रयावेत्ता दोच्चपि जमालिस्स खत्तियकुमारस्स सीयापीयएहि कलसेहि पहावे ति' रचयित्वा-स्थापयित्वा द्वितीयमपिवारं जमालेः क्षत्रियकुमारस्य सम्बन्धसामान्ये पप्ठी, जमालि क्षत्रिय कुमार मित्यर्थः, श्वेतपीतैः-श्वैतैः रूप्यमयैः-रजतनिर्मितः, पीतैः-सुवर्णमयैश्च कलशैः स्नपयतः, ‘ण्डावित्ता पम्हसुकुमालाए सुरभियाए गंधकासाइयाए गायाई लूहें ति'
'तएणं तस्स जमालिस्स' इत्यादि ।
टीकार्थ-'तएणं तस्स जमालिस्स खत्तियकुमारस्स अम्मापियरो दोचपि उत्तरावकमणं सीहासणं रयानि' इसके बाद क्षत्रियकुमार जमालिके मातापिताने द्वितीयवार भी उत्तर दिशाकी तरफ जिसका मुख है ऐसा सिंहासन रखवाया. पहिले सिंहासनका मुख पूर्व दिशाकी तरफ था " उत्तर दिशामें है अवतरण जिससे " वह उत्तरापक्रमण है ऐसी इसकी व्युत्पत्ति है । ' रयावेत्ता दोच पि जमालिस्स खत्तियकुमारस्स सीयापीयएहिं कलसेहिं ' तथा च उत्तर दिशाकी ओर मुखवाले सिंहासनको स्थापित कराके और उस पर जमालि क्षत्रियकुमारको बैठा करके उसे दुवारा श्वत-चांदीके और पीत-सुवर्ण के कलशोंसे स्नान कराया, 'पहावित्ता पम्हसुकुमालाए सुरभियाए गंधकासाइयाए " तएणं तस्स जमालिग्स" त्याह--
-" तएणं तस्त्र जमालिस्स खत्तियकुमारस्स अम्मापियरो दोच्चंपि उत्तरावकमणं सीहासणं रयाति " त्या२ मा क्षत्रियमा२ मादीन। माताપિતાએ બીજી વાર પણ ઉત્તર દિશા તરફ જેનું મુખ હતું, એવું સિંહાસન ગોઠવાવ્યું. પહેલાં સિંહાસનનું મુખ પૂર્વ દિશા તરફ હતું. જેમાંથી ઉત્તર દિશા તરફ અવતરણ ( ઉતરવાની ક્રિયા) કરી શકાય છે, એવા સિંહાસનને ઉત્તર પક્રમણ સિંહાસન કહે છે.
" रयावेचा दोच्चंपि जमालिस खत्तियकुमारस्स सीयापीयएहि कलसेहि " ઉત્તર દિશાની તરફ મુખવાળા સિંહાસનને ગેઠવાવીને અને ક્ષત્રિયકુમાર જમાલીને તે સિંહાસન પર બેસાડીને તેમણે તેને બીજી વાર વેત (ચાંદીના) અને પીત ( સુવર્ણના) કળશોમાં ભરેલા વિમળ જળથી સ્નાન કરાવ્યું. " हावित्ता पम्हसुकुमालाए सुरभियाए गंधकासाइयाए गायाइं लूहेति " स्नान
શ્રી ભગવતી સૂત્ર : ૮