Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५२६
भगवतीसूत्रे दत्ता अद्धहारं पिणद्वेति, अद्धहारं पिणद्वेत्ता, एवं जहा मरियाभरस अलंकारो तहेव जाव चित्तं स्यगसंकडुकंड मउड पिणद्धति' नासानिःश्वासवातबाह्यम् नासिकानिश्वासवायूत्पाटनीयम् अति लघुत्वात् चक्षुहरं-नयनानन्द. जनकम्, वर्णस्पर्शयुक्तम् प्रधानवर्णस्पर्शयुक्तम् , हय लालापेलवातिरेकम्-हयलाला. वत् अश्वसुखफेनवत् पेलवं कोमलम् अतिरेकण अतिशयेन यत्तत्तथा, धवलं शुभ्रम् , कनकखचितान्तकर्म-कनकेन सुवर्णन खचितं जटितम् अन्तयोः अञ्चलयोः कर्म-वान लक्षणं यस्य ततथा, महाई-बहुमूल्यकम्, हंसलक्षणपटशाटकम् हंसवत् धवलं पट्ट. वस्त्रम् परिधापयतः परिधाप्य हारम्, अष्टादशसरिकायुक्तम् हारं पिनह्यतः परिधापयतः, अहारं पिनह्य, अद्धहारं नवसरिकयुक्तं हारं पिनह्यतः परिधापयतः, अईहारं पिनद्य एवं रीत्या यथा सूर्याभस्य अलङ्कारो वर्णितस्तथैव अत्रापि वक्तव्यः यावत् , तथाच तत्र-एकावली पिनह्यतः, एवं मुक्तावलीम् , कनकावलीम् , रस्नावलीम्, अङ्गदानि, केयूराणि, कनकानि, त्रुटिकानि, कटि मूत्रम्, दशमुद्रिकानन्तकम् , वक्षः सूत्रकम्, मुखीम्, कण्ठमुखीम् कुण्डले चूडामणि पालम्बम् इति । तत्र-एकावली-विचित्रमणिकमयी, मुक्तावली-केवलमुक्ताफलमयी, कनकावलीवस्त्रको पहिरानेके बाद उन्होंने उसे अठारह लरका हार पहिराया, अद्धहार नौ लरका हार पहिराया, इस तरहसे जैसे सूर्याभदेवके अलं. कारका वर्णन किया गया है, उसी तरहके अलंकारका वर्णन यहां पर भी जानना चाहिये । तथा च-अर्द्ध हार पहिराने के बाद फिर उन्होंने उसे एकावली पहिराई, मुक्तावली, कनकावली, रत्नावली, अंगद, केयूर, कनक, त्रुटिक, कटिसूत्र, दशमुद्रिका, अनंतक, वक्षःमूत्रक, मुखी, कण्ठमुस्वी, कुण्डल, चूडामणि और प्रालम्य पहिराया. नाना प्रकारके मणियोंका बना होता है, वह एकावली है, केवल मोतियों की जो बनी પણ ઘણું જ મૂલ્યવાન હતું. વસ્ત્ર પહેરાવીને તેમણે તેને અઢાર સર હાર પહેરાવ્યો અને નવસરે અર્ધહાર પહેરા.
જમાલીના અલંકારોનું વર્ણન સૂર્યાભદેવના અલંકારના વર્ણન જેવું જ સમજવું. જેમકે અર્ધહાર પહેરાવ્યા પછી તેમણે તેને એકસર હાર પહે२०यो, भुतावलि, नापति, २त्नासि, 418, यू२, ४४, त्रुटि४, टिसूत्र, इशभुद्रिा, मनत, पक्षासूत्र, मुभी, भुभी, ३, यूडामणि अने પ્રાલમ્બ પહેરાવ્યાં. વિવિધ પ્રકારના મણિએના હારને એકાવલિ કહે છે. મતીઓમાંથી જ બનાવેલી માળાને મુક્તાવલિ કહે છે. સુવર્ણ અને મણિ
श्रीभगवती. सूत्र: ८