Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५१२
भगवतीखत्रे प्रायश्चित्तः शुद्धप्रवेश्यानि वस्त्राणि माङ्गल्यानि प्रवरपरिहितः अल्पमहाCभरणालङ्कृतशरीरः 'जेणेव जमालिस्स खत्तियकुमारस्स पिया तेणेव उबागच्छइ, उवागच्छित्ता करयल जाव को जमालिस्स खत्तियकुमारस्स पियरं जएण विजएणं वद्धावेइ' यत्रैव यस्मिन्नेव स्थाने जमालेः क्षत्रियकुमारस्य पिता आसोत् , तत्रैव तस्मिन्नेव स्थाने उपागच्छति, उपागत्य करतल यावत् शिरसावर्त मस्तके अञ्जलिं कृत्वा जमालेः क्षत्रियकुमारस्य पितरं जयेन विजयेन जयविजयसूचकशब्देन वर्द्धयति ' बद्धावित्ता' एवं वयासी'-बर्द्धयित्वा एवं वक्ष्यमाणप्रकारेण अवादीत्-'संदिसंतु णं देवाणुप्पिया ! जं मए करणिज्ज ?' एवं मंगलरूप प्रायश्चित्त किया-फिर उसने अपने शरीर पर शुद्ध बडे घर पर जाने योग्य अच्छे २ कोमती कपड़े पहिरे-थोडे भारवाले एवं वेश किमती अनेक आभूषण धारण किरे-इस तरह सब प्रकार से विभूषित होकर वह — जेणेव जमालिस्स खत्तियकुमारस्स पिया-तेणेव पदागच्छह ' क्षत्रियकुमार जमालि के पिता जहां पर थे-वहां पर आया 'उवागच्छित्ता करयल जाव कट्टु जमालिस्स खत्तियकुमारस्सपियर जए णं विजएणं बद्धावेइ' वहां आकर उसने क्षत्रियकुमार जमालिके पिताको नत मस्तक होकर 'जय हो आपकी विजय हो' इस प्रकारके जय विजय सूचक शब्दों का उच्चारण करते हुए वधाई दी. यहां यावत् शब्द से " शिरसावत मस्तके अञ्जलिं " इस पार का ग्रहण किया गया है। 'वद्धावित्ता एवं वयासो' वधाई देकर फिर उसने इस प्रकार से कहा । संदिसंतुणं देवाणुपिया ! जं मए काणिज्ज' हे देवानुप्रिय ! आप તેણે વાયસ અ દિને અન્ન આપવા રૂપ બલિકર્મ કર્યું તથા કૌતુક અને મંગલ રૂપ પ્રાયશ્ચિત્ત કર્યું. ત્યારબાદ તેણે પિતાના શરીર ઉપર શુદ્ધ, સારા સારા કિંમતી કપડાં પહેર્યા અને વજનમાં હલકાં પણ બહુમૂલ્યવાન એવાં આભૂષણે धा२१५ अर्या, माश सु२ १सो भने मासूमाथी विलषित ४२ “जेणेव जमालिस खत्तियकुमारस्स पिया, तेगेव उवागच्छ” ते क्षत्रियभार मालीन पितानी पासे मान्य. "उवागच्छित्ता करयल जोव कटु जमालिस्स खत्तियकुमारस्स पियर जएणं विजएणं बद्धावेह" त्या भावाने तो भायु नमावीन તથા “આપનો જય હે, આપનો વિજય હે ” એવાં શબ્દનાં ઉચ્ચારણ५४ क्षत्रियभा२ मालीन पिता पधाया. मी " जाव ( यावत् )" पायी " शिरसावत' मस्तके अजलिं" म। सूत्र५.४ अहए ४२वामा माये। छ. "वद्धावित्ता एवं वयासी” यापश्यनुया२५ ४ीन ते भने । प्रभारी धु-“ संदिसंतु ण देवाणुप्पिया ! जं मए करणिज्जं" उ कानुप्रिय !
શ્રી ભગવતી સૂત્ર : ૮