Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
४८४
भगवतीसूत्रे सा दृष्टिबुद्धियस्मिन् निर्ग्रन्थप्रवचने चारित्रपालनं प्रति तदेकान्तदृष्टिकं चारित्रम् ' अहिपक्षे एकान्तता आमिषग्रहणैकतानता लक्षणा एकनिश्चया दृष्टिदग् यस्य सः एकान्तदृष्टिकः अहिरिव, क्षुरइव एकान्तधारकः, एकान्ता अत्यन्ततीक्ष्णा धारा यस्य तथाविधः क्षुरइव । असिधारोपरिगमनवत् चारित्रपालनमत्यन्त. दुष्करमिति भावः।
अथवा 'एगतदिट्ठीए' इति तृतीयाविभक्तिमाश्रित्य व्याख्यायते-इदं प्रवचनम् एकान्तदृष्ट्या तीक्ष्णदृष्टया अहिरिख, तीक्ष्णदृष्टिकसर्पवत् इदं प्रवचनं भयंकरं वर्तते दुर्गाद्यत्वात, तथा एकान्तधारया तीक्ष्णधारया क्षुरइव तीक्ष्णधारा युक्त क्षुरवद् भयजनकं दुस्सेव्यत्वात् । अयमाशयः-असावधानतया गृहीतस्तीक्ष्णदृष्टिकः सों मनुष्यं जीविताद् व्यपरोपयति तथा दृढतां विना गृहीतमिदं प्राचनमपि संयमजीविताद् व्यररोपयति । एवं यथा तीक्ष्णधारायुक्तः अपने भोज्यरूप आमिषके ग्रहणमें एकतोनवाली होती है उसी प्रकारसे चारित्र पालनके प्रति इस निर्ग्रन्यप्रवचनमें बुद्धि एकान्त निश्चयवाली कही गई है, जिस प्रकार क्षुरा अत्यन्त तीक्ष्ण धारवाला होता है, उसी प्रकारसे चारित्रका पालन भी अत्यन्त दुष्कर होता है। अथवा-' एगतदिट्ठीए' यहां पर यह प्रकट किया जाता है-वह निर्ग्रन्ध प्रवचन तीक्ष्ण दृष्टिवाले सर्पकी तरह-अपना एकान्त दृष्टिके द्वारा तीक्ष्ण दृष्टिके द्वारा दुर्गाह्य हो जानेसे भयंकर है, तथा यह अपनी तीक्ष्ण धारा द्वारा तीक्ष्ण धारायुक्त क्षुराकी तरह दुस्सेव्य होनेसे भयजनक है-तात्पर्य कहनेका यह है-कि जिस प्रकार असावधानतासे पकड़ा गया तीक्ष्ण दृष्टिवाला सर्प, मनुष्यको अपने जीवन से रहित कर देता है, उसी तरहसे विना दृढताके गृहीत हुआ यह प्रवचन भी संयम जीवनसे भ्रष्ट कर देता ભોજ્ય રૂપ આમિષને ગ્રહણ કરવામાં એકાગ્રતાવાળી હોય છે, એ જ પ્રમાણે ચારિત્રપાલન પ્રત્યે આ નિગ્રંથ પ્રવચનમાં બુદ્ધિને એકાન્ત નિશ્ચયવાળી કહી છે. જેમ અસ્ત્રો અત્યંત તીક્ષણ ધારવાળે હેય છે, તેમ ચારિત્રપાલનનું કાર્ય ५ अत्यन्त दु०४२ गाय छे. अथवा " एगंतविट्ठीए" ॥ ५४ द्वारा ही એ વાત પ્રકટ કરવામાં આવી છે કે આ નિગ્રંથ પ્રવચન તીક્ષણ દષ્ટિવાળા સર્ષની જેમ પોતાની એકાન્ત દૃષ્ટિ દ્વારા-તીક્ષણ દષ્ટિ દ્વારા-દુર્ણાહ્ય થઈ જવાથી ભયંકર છે. કહેવાનું તાત્પર્ય એ છે કે જેમ અસાવધાનતાથી પકડવામાં આવેલ તીક્ષણ દૃષ્ટિવાળે સ૫ મનુષ્યના પ્રાણ હરી લઈ શકે છે, તેમ વિના દઢતાથી ગ્રહણ કરવામાં આવેલ આ પ્રવચન પણ સંયમ જીવનથી ભ્રષ્ટ કરી નાખે છે. જેમ તીક્ષણ ધારવાળા અસ્ત્રા કે છરીને અસાવધાનતાથી વાપ
श्रीभगवती.सत्र: ८