Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४९२
भगवतीसूत्रे रादागता गृहिणः, तेषां निमित्तं सम्पादितं यदशनादि तत् प्राघूर्णकभक्तमिति १५। । सेज्जयरपिडे' ति शपातरपिण्डम्-शय्यातरः सतिस्वामी, वसते राज्ञादायको वा, तस्य पिण्डम् अशनादि शय्यातरपिण्डमिति १६। 'रायपिंडे' त्ति राजपिण्डम्-यद् राज्ञः-चक्रवर्ति-वासुदेवादेः, सेनापतिपुरोहितश्रेष्ठयमात्य सार्थवाहलक्षणैः पञ्चभिः सह राज्य पालयतो मूर्धाभिषिक्तस्य वा पिण्डम् अशनादि चतुष्टयं, वस्त्रं पात्रं कम्बलं रजोहरणंचेत्यष्टविधं तद्रानपिण्डमिति १७॥ 'मूलभोयणे' त्ति मूलभोजनम्-मूलस्य पुनर्नवादि वनस्पते मूलस्य यद् भोजनं तदमूल भोजनमिति १८१ 'कंदभोयणे' ति कन्दभोजनम्-कन्दः मुरणादिरूप स्तस्य यद् भोजनं तत् कन्दमोननमिति ११। 'फलभोयणे' ति फलभोजनम्फलं-सचित्तकर्कटिकादिकं, तस्य यद् भोजनं तत् फलभोजनमिति २०। ' बीय न्तरसे आये हुए गृहीजनोंका नाम प्राघूर्णक-मेहमान है, इनके निमित्त जो भोजनादि बनाया जाता है-प्राघूर्णक भक्त है ! 'सेज्जायर पिंड' वसतिके स्वामीका नाम शय्यातर है-अथवा वसतिकी आज्ञा देनेवाला शय्यातर है, इस शय्यातरका जो अशनादिरूप पिण्ड है वह शय्यातर पिण्ड है 'रायपिंड' राजाका चक्रवर्ती एवं वासुदेवका अथवा सेनापति, पुरोहित, श्रेष्ठी, अमात्य और सार्थवाह इन पांचके साथ राज्यका पालन करनेवाले मूर्धाभिषिक्त राजाका जो चार प्रकारका आहार एवं वस्त्र, पात्र, कम्बल एवं रजोहरण चार प्रकारका यह इस तरहसे आठ प्रकारका जो पिण्ड है, वह राजपिण्ड है " मूलभोयण' पुनर्नवादि रूप मूलका जो भोजन है वह मूलभोजन है, "कंदभोयण" सूरण आदि रूप कन्दका जो भोजन है वह कन्द भोजन है, "फलभोयण" सचित्त ગામથી આવેલા મહેમાનને “પ્રાપૂર્ગક” કહે છે. તે મહેમાનોને માટે બના व ने “ प्राणुमत '. छ. (१६) " सेउजायरपिंड " सताना સ્વામીને શય્યાતર કહે છે. અથવા રહેવાની આજ્ઞા દેનારને શય્યાતર કહે છે. તે શય્યાતરને જે અશનાદિ રૂપ પિંડ છે, તેને “શય્યાતર વિડ” કહે છે. (१७) “ रायपिड" IME-य४३ मने वासुदेवना २५१५१ सेनापति, पुरे. હિત, શ્રેષ્ટિ, અમાન્ય અને સાર્થવાહ એ પાંચની સાથે રાજ્યનું પાલન કરનાર મર્ધાભિષિકત રાજાને જે ચાર પ્રકારને આહાર અને વસ્ત્ર, પાત્ર, કમ્બલ અને રજોહરણ, આ ચાર પ્રકારને આ રીતે આઠ પ્રકારને જે પિંડ છે તેને शप छे. (१८) “ मूलभोयण" पुनना (साटी) ३५ भूगना सोनने 'भूगन' ५ छ. (१६) "कंदभोयण" सू२५ २६३५ ३-४ना
श्रीभगवती. सूत्र: ८