Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श. ९ उ. ३३ सू. ८ जमालिवक्तव्यनिरूपणम्
४९७
वेदमिति कृतनिश्चयस्य, व्यवसितस्य उपायप्रवृत्तस्य पुरुषस्य नो खलु अत्र प्रवचने लोके वा किञ्चिदपि दुष्करम् अशक्यम् , दुष्करत्वं च ज्ञानोपदेशापेक्षयाऽपि स्यादत आह-करणतया, करणेन संयमस्य अनुष्ठानेनेत्यर्थः, तं इच्छामि णं अम्मताओ ! तुब्भेहिं अन्मणुनाए समाणे समणस्स भगओ महावीरस्स जाव पव्वइत्तए ' हे अम्बतातौ ! तत् इच्छामि खलु युष्माभिरभ्यनुज्ञातः आज्ञप्तः सन् श्रमणस्य भगवतो महावीरस्य यावत् अन्ति के मुण्डो भूत्वा आगारात् अनगारितां प्रबजितुम् । 'तए णं तं जमालिं खत्तियकुमारं अम्मापियरो जाहे नो संचाएंति, कार्य अवश्यही करना है-ऐसे दृढ निश्चयवाले हैं और निश्चित कर्तव्यको सफलित करनेवाले उपायों में जिन्हों की प्रवृत्ति चालू हो चुकी है ऐसे पुरुषको इस प्रवचन में अथवा लोकमें करनेकी अपेक्षा कुछ भी दुष्कर नहीं है 'करणतया' ऐसा जो पदप्रयोग किया है, वह ज्ञानोपदेशकी अपेक्षा दुष्करताकी निवृत्ति करने के लिये किया गया है। 'करणताका तात्पर्य संयमके अनुष्ठानसे है । ऐसे पूक्ति मनुष्यके लिये जिन प्रवचनोक्त संयमका अनुष्ठान करना दुष्कर नहीं है। भलेही उसे ज्ञानोपदेश करनेरूप अनुष्ठान दुष्कर हो. 'तं इच्छामि णं अम्मताओ तुन्भेहि अन्भणुन्नाए समाणे समणस्स भगवओ महावीरस्स जाव पचहत्तए' इमलिये हे मात तान! मैं आपसे आज्ञा प्राप्त करके श्रमण भगवान महावीरके पास मुण्डिन होकर अगारावस्थाको छोड़ करके अनगारी આ કાર્ય અવશ્ય કરવું જ છે”, આ ઘક ૨ દૃઢ નિશ્ચયવાળા છે. અને નિશ્ચિત કર્તવ્યને સફળ કરવાને માટે પ્રયત્નશીલ હોય છે, તે લે કેને માટે નિગ્રંથ પ્રવચને કા ચારિત્રની આરાધના કરવા નું કાર્ય બિલકુલ મુશ્કેલ નથી. " करणतया" ॥ ५४ने। २ प्रग ४२ सय छ त ज्ञानापशनी अपेक्षा १०४२ताना निवृत्तिने भाट ४२मा मा०यो छ. “ करणतो" मेटये સંયમનું અનુષ્ઠાન, એવો અર્થ અહીં સમજ. કહેવાનું તાત્પર્ય એ છે કે સાહસિક, દૃઢનિશ્ચયી અને પ્રયત્નશીલ માણસને માટે જિન પ્રવચક્ત સંય. મનું અનુષ્ઠાન દુષ્કર નથી. ભલે શપદેશ કરવા રૂપ અનુષ્ઠાન તેને માટે
१२ जाय, ५ सयमानी माराधना ४२वार्नु हु०४२ नथी. 'त' इच्छा . मिणं अम्मताओ ! तुम्भेहि अब्भणुनाए समाणे ममणस्स भगवओ महावीरस्स जाव पमहत्तए" तेथी , मातापिता ! मापनी अनुमति नहुँ श्रम भवान મહાવીરની પાસે મુંડિત થઈને અમારાવસ્થા છેડીને અણગારાવસ્થા ધારણ કરવા માગું છું. भ०-१३
श्री. भगवती सूत्र : ८