Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टी० श०९ ३० ३३ स०८ जमालिवक्तव्यनिरूपणम् ४९५ 'तओ पच्छा अम्हे हिं जाव पवाहिसि ' ततः पश्चात् अस्मामु यावत् कालगतेषु सत्सु सांसारिककामभोगान् परिभुज्य श्रमणस्य भगवतो महावीरस्य अन्त्तिके मुण्डो भूत्वा अगारात् अनगारितां प्रव्रजिष्यसीत्यर्थः । तएणं से जमाली खत्ति यकुमारे अम्मापियरो एवं वयाप्ती' ततः खलु स जमालिः क्षत्रिकुमारः अम्ब, पितरौ एवं वश्यमाणपकारेण आदीत्-'तहाविणं तं अम्माताओ जणं तुम्भे मम एवं वयह एवं खलु जाया ! निग्गये पाश्यणे सच्चे अणुत्तरे केवले तं चेर जाव पबाहिसि' हे अम्बतातौ ! तथापि तथैव खलु तत् यत् खलु यूयं माम् एवमुक्तरीत्या वदथ-प्रतिपादयथ-' हे जात ! हे पुत्र ! एवं खलु पूर्वोक्तरोत्या निर्ग्रन्थमवचनं सत्यं सयो हितत्वात् अनुत्तरम् सर्वोत्तममित्यर्थः केवलम् अद्वि. तीयं तदेव यावत् प्रजिष्यसि, इति । किन्तु ' एवं खलु अम्मताओ ! जिग्गंथे म्हहिं जाव पव्वइहिसि' इसके बाद जब हमलोग परलोकवासी हो जोवें तब तुम कामभोगोंको भोग करके उनसे वितृष्ण बन श्रमण भगवान महावीरके पास मुण्डित हो करके संयम धारण कर लेना। 'तए णं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी' तब उस क्षत्रियकुमार जमालिने अपने मातापितासे इस प्रकार कहा-'तहा वि णं अम्माताओ ज णं तुम्भे ममं एवं बयह ' एवं खलु जाया! नि गंथे पावयणे सच्चे अणुत्तरे केयले तं चेव जाव पव्वइहिसि ' हे मात. तात! आपने जो अभी मुझसे ऐसा कहा है कि हे पुत्र ! यह निर्ग्रन्थ प्रवचन सत्य है, अनुत्तर है और केवलज्ञानियों द्वारा कहा गया है, इत्यादि यावत् दीक्षा धारण कर लेना-सो ठीक कहा है-परन्तु-' एवं
वित छीमे, त्या सुधी तुं ७२थाश्रममा ४ २९. “ तओ पच्छा अम्हे हिं जाव पवइहिसि" त्या२मा न्यारे मभे ५२वासी २४ मे, त्यारे तुं भભેગેને ભેળવીને તેમનાથી અનાસક્ત થઈને શ્રમણ ભગવાન મહ વીરની પાસે મુંડિત થઈને સંયમ ધારણ કરજે.
“तएणं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी" मातापिताना આ પ્રકારની વાત સાંભળીને તે ક્ષત્રિયકુમાર જમાલીએ તેમને આ પ્રમાણે "तहा विणं अम्मताओ जं णं तुम्भे ममं एवं वयह, एवं खलु जाया ! निग्गंथे पावयणे सच्चे अणुत्तरे केवले त चेव जाव पव्व इइिसि" मातापिता ! माये મને એવું જે કહ્યું કે “નિગ્રંથ પ્રવચન સત્ય છે, અનુત્તર છે, કેવળજ્ઞાનીઓ દ્વારા પ્રતિપાદિત છે, ઈત્યાદિ. તથા નિગ્રંથ પ્રવચનક્ત ચારિત્રનું પાલન કરपार्नु छ घा१.१०४२ छ", आयनी त पात भरी छ.५२न्तु “ एवं खलु
श्री. भगवती सूत्र : ८