Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकाटीका श०९ उ०३३ सू०८ जमालिवक्तव्य तानिरूपणम् ४९३ भोयणे 'त्ति वीजभोजनम्-वीजाना-शालितिलादीनां यद् भोजनं तद् बीजभोजनमिति २१॥ ' हरियभोयणे' नि हरितभोजनम्-हरितानां मधुरतृणतन्दु. ली पक वास्तु कादीनां यद् भोजनं तद् हरितभोज मिति २२॥ इत्यादीनि वस्तूनि श्रमण निर्ग्रन्थानां भोक्तुं पातु वा न कल्पते इति पूर्वेण सम्बन्धः । 'तुमं च णं जाया ! सुहसमुचिए, णो चेव णं दुहसमुचिते ' हे जात ! हे पुत्र ! त्वं च खलु सुखसमुचितः सुखानु मायोग्यः, नो चैव खलु दुःखसमुचितः दुःखसहना योग्योऽसि, नालं सीयं, नालं उठं, नालं खुहा, नालं पिपासा, नालं चोरा नालं वाला नांलं दंसा, नालं मसगा, नालं वाइयपित्तियसें भियसभिगाइए विविहे रोगायके परिसहोवसग्गे उदिन्ने अहियासेत्तए' न अलं-पर्याप्तः समर्थः शीतम् अधितोढुमित्यग्रेणान्वयः, एवं न अलं समर्थः उष्णम् अधिसोढुम् , न अलं समर्थः क्षुधामधिसोढुम् , - अलं समर्थः पिपासाम् अविसोढुम् , न अलं समर्थः ककड़ी आदिका जो भोजन है वह फल भोजन है, 'बीयभोयण' शालि तिल आदिरूप बीजका जो भोजन है वह बीज भोजन है, 'हरियभोयण' हरे मधुर तृण, तन्दुलीयक एवं वास्तुक आदिका जो भोजन है वह हरित भोजन है, इस तरह ये पूर्वोक्त वस्तुएँ श्रमण निर्ग्रन्थोंको खाने पीनेके लायक नहीं कही गई हैं। 'तुमं च णं जाया सुहसमुचिए, णो चेवणं दुहसमुचिए' और तुम हे पुत्र! सुखोंको भोगने के योग्य हो, दुःखोंको सहन करनेके योग्य नहीं हो, 'नालं सीयं, नालं उण्हं, नालं खुहा, नालं पिपासा, नालं चोरा, नालं वाला, नालं दंसा, नाल मसगा, नाल याइय, पित्तिय, सेभिय सन्निवाइए विविहे रोगायंके परिसहावसग्गे उदिन्ने अहियासेत्तए' तुम शीतको सहन नहीं कर सकते, तुम गर्मीको सहन सोनिने न्हान ४ . (२०) “ फलभोयण” सथित्त 14. मानिने गायन 3 छे. (२१) “बीयभोयण " तaशाही (योमा) मा ३५ मीना माहारने भीमन छे. (२२) " हरियभोयण" લીલા મધુર તૃણ, મૂળનાં પાન આદિ વસ્તુના આહારને હરિત જન કહે છે,
આધાર્મિકથી લઈને હરિત જન પર્વતના બાવીસ દેથી દૂષિત थयेसो भाडा२ सामान पता नथी. “तुमं च णे जाया ! सुहसमुचिए, णो चेव णं दुह समुचिए " मे ! तुसुम साने योग्य छ, हुप लाग१. पाने योग्य नथी. " नालं सीयं, नलं उहं, नालं खुहा, नालं विपासा, नाल चोरी, नाल वाला, नाल दसो, ना मसगा, नोर वाइय, पित्तिय, सेभिय, सन्निवाइए विवहे रोगायके परिसहोवप्लग्गे उदिन्ने अहियासेत्तए" तुं शीतने સહન કરી શકતું નથી, ગરમીને સહન કરી શકતા નથી, સુધા અને પિપા
श्री. भगवती सूत्र: ८