Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमैयचन्द्रिका टीका श.९उ ३३सू०८ जमालिवक्तव्यतानिरूपणम् राजा' यद्ददाति तद् अशनादि दुर्भिक्ष भक्तमिति १२१ गिलाणभत्ते 'त्ति ग्लानभक्तम् ग्लानस्य आरोग्यार्थ भिक्षुदानाय यत्कृतं तत्, यद्वा स्वयं ग्लानः सन् स्वस्य आरोग्यप्राप्त्यर्थं यद्ददाति तत् अथवा ग्लानस्य रोगोपशमनार्थमारोग्य शालायां यद्दीयमानमशनादि तत् , ग्लाननिमित्तं वा यत् सम्पादितं तद् अशनादि ग्लानभक्तमिति १३॥ वदलियाभत्ते ' त्ति वालिकाभक्तम्-वार्दलिकामेघाडम्बरं दुर्दिनमित्यर्थः तत्र दीयमानं भक्तम् । यत् वृष्टौ भिक्षार्थ भ्रमणे भिक्षवोऽक्षमा भवन्ति' इत्येवं विचिन्त्य तेषां निमित्तमेकत्रस्थाने सम्पादितमशनादि वार्दलिकाभक्तमिति १४। 'पाहुणगभत्ते' त्ति प्राघूर्णकभक्तम्-प्रापूर्णका ग्रामान्त
ओरसे जो भोजनादिक दिया जाता है, वह दुर्भिक्ष भक्त है' गिलाणभत्ते ' रोगीको आरोग्य प्राप्तिके निमित्त बनाया गया आहार ग्लानभक्त है-अथवा दाता स्वयं ग्लान हो और वह अपनी आरोग्यता प्राप्ति के लिये जो आहागदि देता है, वह ग्लान भक्त है-अथवा रोगके उपशमके लिये आरोग्यशालामें दिया गया जो भोजन है वह ग्लानभक्त है । अथवा ग्लानके निमित्त बनाया गया भोजनादि ग्लानभक्त है " बद्दलियाभत्त"दुर्दिन-मेघाच्छादित दिनका नाम वार्द लिका है इस वालिकाके समयमें जो भोजन एक स्थान पर बना कर दान में दिया जाता है, वह वादलिका भक्त है-तात्पर्य इसका ऐसा है कि-" वृष्टि के समयमें याचक भिक्षाके निमित्त भ्रमण करने में अस मर्थ हो जाते हैं " ऐसा विचार करके उनके लिये किसी एक स्थानमें भोजनादि बनवा देना यह वादलिका भक्त है " पाहुगगभक्त" ग्रामाસુધા પીડિત લોકોને રાજા આદિ તરફથી જે ભોજન આપવામાં આવે છે, તેને 'दुर्मिक्षमत' छ. (13) " गिलाणभक्त” 2000नमायनी प्राप्ति નિમિત્તે ભિક્ષુકને આપવાને માટે બનાવેલા આહારને “ગ્લાનભક્ત” કહે છે. અથવા દાતા પિતે માંદે હોય, અને તે પોતાના આરોગ્યની પ્રાપ્તિને માટે જે આહારાદિ દેતે હોય તેને વાનભકત કહે છે અથવા રોગના ઉપશમનને માટે આરોગ્યશાળામાં આપવામાં આવતા ભેજનને લાનભકત કહે છે. (૧૪) " बहलियाभत्त" पाश्री ७५ 21 सिने पा1ि 3 छ. मे पाई લિકાને વખતે જે ભેજન એક સ્થાન પર બનાવીને દાનમાં દેવામાં આવે છે, તે ભોજનને “વાલિક ભકત' કહે છે. આ કથનનું તાત્પર્ય એ છે કે “વૃષ્ટિને સમયે સાધુએ ભિક્ષાને નિમિત્તે ભ્રમણ કરવાને અસમર્થ બની જાય છે”, એ વિચાર કરીને તેમને માટે કેઈ એક સ્થળે તૈયાર કરાવીને समे न न " altana" ५३ छ. (१५) " पाहुणगभत्त" महार
श्री. भगवती सूत्र : ८