Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४९०
भगवतीसरे मि' इत्युक्त्या कस्यचिज्जनस्य पार्थात् साधुनिमित्तमुच्छिन्नं गृह्यते तत् प्रामि. स्यकमिति ७i ' अच्छेज्जे ' ति आन्छेयम् -यत्-दातुमनिच्छतोऽपि भृत्यपुत्रादेः सकाशात् साधुदानाय आच्छियते हठाद्गृह्य ते तद् अशनादि आच्छेयम् इति । ' अणिसिट्टे ' ति अनिसष्टम्-यत्-न विमृष्टं वस्तु स्वामिना साधुदानार्थमननु. ज्ञातपशनादि तद् अनिसष्टमित्ति ९ ' अभिहढे ' त्ति अभिहृतम् यत् अभि-साधोरभिमुवं हृतं-गृहस्थेन स्थानान्तरादानीतं तत् अभिहतमिति १०। 'कांतारभत्ते ' ति कान्तार मक्तम्-कान्तारम्-आण्यं यत्र भक्तादि न लभ्यते तत्र भिक्षुकाणां निर्वाहाथै यद विहितम् भिक्षुकाद्यर्थम् अटव्यां संक्रियमाणमित्यर्थः तदशनादि कान्तरभक्तमिति ११। 'दुभिक्खभत्ते' ति दुर्भिक्षभक्तम्-दुर्भिक्षे भिक्षु कार्य संस्क्रिपमागमशनादि, यद्वा-अटवी पतितानां क्षुधाभिभूतानां दुर्भिक्षे. लिये किसी दूसरे मनुष्यसे " मैं यह आपको पीछे दे दूगा" ऐसा कह कर उधार ले लिया जाता है वह "प्रामित्यक" है। "अच्छेज्जे" जो
आहारादि, नहीं देने की इच्छावाले भी भृत्य पुत्र आदिसे जबर्दस्ती छिनकर साधुको दिया जाताहै, वह भोजनादि आच्छेद्यहै। "अणिसिहे" अनेकके अधिकार वाली वस्तुको सबकी सम्मति लिये विना साधुको दान में देना ऐमी वह वस्तु अनिष्टहै । "आभिहड" साधुके समक्ष जो वस्तु दान देने के लिये स्थानान्तरसे दोता द्वारा लाई जाती है, वह अभिहत है, जंगल में भिक्षुकों के लिये बनाया आहारमेंसे आहार लेवें वह कान्तारभक्त है "दुभिक्खभत्ते" दुर्भिक्षके समय भिक्षुकके निर्वाह के लिये जो भोजनादि सामग्री तैयार की जाती है, वह दुर्भिक्षभक्त है, अथवा-दुर्भिक्षके समय में अटवीपतित क्षुधाभिभूत मनुष्योंको राजाकी અન્ય મનુષ્યની પાસેથી “હું તમને તે પાછી આપી દઈશ,” આ પ્રમાણે કહીને ઉધાર લાવવામાં આવ્યું હોય તેને “પ્રામિત્વક આહાર” કહે છે. (८) 'अच्छेज्जे " नही हानी ४२७.१७॥ २२, पुत्र महिनी पासेथी - જબરીથી પડાવી લઈને જે આહારાદિ સાધુને આપવામાં આવ્યા હોય તે साहाराहन'माछे' ४ छ. (6) " अणिसिद"२ १३तु साधुने हानमा देवानी भाति, अनुमति न माथी हाय, ते परतुने “निसृष्ट" ४ छे. (१०) “ अभिहइ" रे १२तु हान हेवाने भाट अन्य स्थानेथी साधुनी समक्ष सापामां आवे छे, ते परतुने मनिहत ४ छे. (११) “कान्तारभक्त" જંગલમાં ભિક્ષુકો માટે બનાવેલ આહારમાંથી આહાર લેવો तर “ अन्ता२खत " 3 छ. ( १२ ) “ दुभिक्खभत्त " દુષ્કાળને સમયે ભિક્ષુકોના નિર્વાહ માટે જે ભજનાદિ સામગ્રી બનાવવામાં આવે છે તેને દુભિક્ષભકત કહે છે. અથવા દુષ્કાળના સમયે
श्री. भगवती सूत्र : ८