Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४८८
भगवतीसूत्रे म्मिए ' ति, आधार्मिकम्-आधानं साधुनिमित्त मनमः प्रणिधानम् आधा, तया कर्म-प्रतिकर्म क्रिया षड्नीवनिकायोपमर्दनपूर्व माहारादि सम्पादनक्रिया आधाकर्म, तद्विद्यते यस्मिन् तत् योगाद् भक्तायपि आधार्मिकम् । अथवा 'आहामम्मिए.' इत्यस्य ' अधः कमिकम् ' इतिच्छाया तत्र अधा-अधोनयनरूपं कर्म यस्मिन् अशनादौ तद् अधः कर्मिकम् , यत् तादृशाशनादिग्राहिणं मुनि तदा. यकं वा अधः संयमातू , अवा-नाकगतौ वा नयति तदिति ? । 'उसिए' त्ति औदेशिकम्-उद्देशनम् उद्देशः साधुनामनिर्देशः यथा अमुझस्य साधोः कार. णेन मया भक्तादि पचनीयमिति, स विद्यते यस्मिन् अशनादौ तद् औदेशिकम् हार खानेपीने के योग्य नहीं होता है-" यह साधु के निमित्त है " ऐसा मनमें विचार करना इसका नाम आधा है-इस आधाको लेकर क्रिया करना-अर्थात् षड़जीवनिकायोरमर्दनपूर्वक साधुके लिये आहारादिका सम्पादन करना-बनाना-इसका नाम आधाकर्म है, यह आधाकर्म जिसमें हो ऐसा आहारपानी आदि भी आधार्मिक है । अथवा "आहाकम्मिए" इसकी संस्कृत छाण "अधःकर्मिक " ऐसी भी होती है, इसका अर्थ है कि अधोनयन रूप कर्म जिस आहारादिमें होता है, ऐसा वह भोजन अधार्मिक है, ऐसा अधःकर्मिक आहारादि लेनेवाले मुनिको, ओर देनेवाले दाताको संयमसे पतित कर देता है, या नरकगतिमें ले जाना है ?, 'उद्देसिए' औदेशिक-अमुक साधुके कारण मैंने यह भोजन बनाया है, इसका नाम उद्देश है-यह उद्देश जिस अशनादिमें मोजूद होता है, उस अशनादिका नाम औदेशिक है । ૨૨ માંથી કોઈ પણ દોષયુક્ત આહાર સાધુને ખાવા 5 ગાતે નથી.
(1) मा मा२-" मा साधुने निमित्त छे ", मेवो मनमा વિચાર કરે તેનું નામ “આધા” છે. તે આધાની અપેક્ષાએ ક્રિયા કરવી એટલે કે ષડ જવનિકાયોપમન પૂર્વક સાધુને માટે આહારાદિ બનાવ તેનું નામ આધાકર્મ છે. જે આહાર પાણી આધાકર્મ દષથી દૂષિત હોય છે, सवा माहा२पाणी भाभि भा२ ४३ छे. अथवा " आहाकम्मिए "नी सत छाया “ अधःकर्मिक " छे. तेना म मा प्रमाणे थाय 2-"अधी. નયન રૂપ કર્મ જે આહારાદિમાં થાય છે, એવા તે ભેજનને અધાર્મિક કહે છે. એ અધાર્મિક આહાર દેનાર તથા લેનાર બનેના સંયમની વિરાધના થતી હોવાથી તેમને નરકગતિમાં જવું પડે છે.
(२) उद्दसिए-मोदेशि : " अभु साधुने मारे भाटे में - मनाच्यु છે” આ પ્રકારના ઉદ્દેશપૂર્વક બનાવેલા ભેજનને આંશિક આહાર કહે છે.
श्रीभगवती. सूत्र: ८