Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५०४
भगवती कारादि सर्वमार्गेषु यथोपपातिके सूत्रे यावत्-प्रासित सिक्त शुचिकसंमृष्ट रथ्यान्तरापणवीथिकम् मञ्चातिमञ्चकलितम्-नानाविधरागोच्छ्रितध्वजपताकातिपताकामण्डितम्-लाउल्लोइयमहितम् गोशीर्षसरसरक्तचन्दन यावद् गन्धवर्तिभूतम् कुरुत, एषां व्याख्या औषपातिके चत्वारिंशत्तमसूत्रे मत्कृतायां पीयूप वर्षिणी टीकायामवलोकनीया। तथाविधं क्षत्रियकुण्डग्राम नगरं सुसज्जितं विधाय ममाज्ञप्ति प्रत्यर्पयत, ततःखलु ते कौटुम्बिकपुरुषाः जमालेः पितुरादेशानुसारं क्षत्रियकुण्डग्राम नगरं सुसज्जितं विधाय तदाज्ञप्ति प्रत्यर्पयन्ति । 'तपणं से जमालिस्स खत्तियकुमारस्स पिया दोच्चंपि कोडुविय पुरिसे सहावेइ, सहाचित्ताकिया गया है-ध्वजापताकादि लगाओ-' यहां यावत् शब्दसे “आलिक्त सिक्त शुचिक संमृष्ट रथ्यान्तरापणवीधिकम् , मञ्चातिमञ्चकलितम् नानाविधरागोच्छ्निध्वजापताकामण्डिनम् , लोउल्लोइयमहितम्, गोशीर्षसरसरक्तचन्दन यावत् गन्धवर्तिभूतम् कुरून ' इस पाठका संग्रह किया गया है इन पदोंकी व्याख्या औपपातिक मत्रमें ४० वें सूत्रमें हमारे द्वारा की गई पीयूषवर्षिणी टीकामें देख लेनी चाहिये। इस तरह क्षत्रिय कुण्डग्राम नगरको सुसज्जित करके मेरी आज्ञाको वापिस करो, अर्थात् जैसा मैंने कहा है उसके अनुमार सब कार्य हो चुका है, ऐसी पीछे हमे खबर दो-इस प्रकारकी जमालि क्षत्रियकुमारके पिताकी
आज्ञाके अनुरूप क्षत्रियकुण्डग्राम नगर सुसज्जित करके उन कौटु. मिथक पुरुषोंने उसकी आज्ञाको पीछे अपित कर दिया 'तएणं से जमा लिस्स खत्तियकुमारस्म पिया दोच्चंपि कोडवियपुरिसे सदावे' तब क्षत्रियकुमार जमालिके पिताने पुनः कौटुम्बिक-आज्ञाकारी पुरुषोंको पामा मायो -“ आसिक्तसिक्तशुचिकसंमृष्टरथ्यान्तरापणवीथिकम्, लाडल्लोइयमहितम् गोशीर्षसरसरक्तचन्दन यावत् गन्धवर्तिभूतम् कुरुत" । પદોની વ્યાખ્યા ઓપ૫તિક સૂત્રના ૪૦ માં સૂત્રની મારા દ્વારા લખવામાં આવેલી પિયૂષવર્ષિણી ટીકામાં આપવામાં આવેલ છે. તે જિજ્ઞાસુએ તે વ્યાખ્યા તેમાંથી વાંચી લેવી. આ પ્રમાણે ક્ષત્રિયકુંડગ્રામ નગરને શણગારીને મારી આજ્ઞા પ્રમાણેની બધી તૈયારીઓ થઈ ગયાની ખબર મને પહોંચાડે. ક્ષત્રિય કુમાર જમાલીના પિતાની આજ્ઞા પ્રમાણે સમસ્ત શહેરને શણગારીને તેમણે તેમને ખબર આપ્યા કે આપની આજ્ઞા પ્રમાણેની બધી તૈયારીઓ થઈ ચુકી છે.
"तएणं से जमालिस खत्तियकुमारस्स पिया दो पि कोडुबियपुरिसे सहावे" त्या२मा क्षत्रियभार मालीना पिता शथी माज्ञारी पुरु
श्रीभगवती. सूत्र: ८