Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०९ उ०३३ सू०९ जम लेदीक्षानिरूपणम् ५०५ एवं वयासी'-ततःखलु तस्य जमालेः क्षत्रियकुमारस्य पिता द्वितीयमपि वारम् कौटुम्बिकपुरुषान् शब्दयति-आयति, शब्दयित्वा-आहूय एवं वक्ष्यमाणपकारेण अवादी-'खिप्पामेव भो देवाणुप्पिया ! जमालिस्स खत्तियकुमारस्स महत्थं महग्धं महरिहं विउल निकरखमणाभिसेयं उबट्ठवेह ' भो देवानुपियाः ! क्षिप्रमेवशीघ्राति-शीघ्रमेव जमालेः क्षत्रियकुमारस्य महाथै-महा प्रयोजनम् , महाघे बहु. मूल्यकम्, महाईम्-अत्यन्तयोग्यम् , महतां वा योग्यम् विपुलं-विशालम् , निष्क्र. मणाभिषेकं प्रव्रत्याभिषेकसामग्रीम् , उपस्थापयत-समानयत । 'तएणं ते को. डुबियपुरिसा तहेव जाव पच्चप्पिणति ' ततः खलु ते कौटुम्बिकपुरुषास्तथैव यावत् जमाले क्षत्रियकुमारस्य महाथ महाध महाहं विपुलं निष्क्रमणाभिषेक सामग्रीम् उपस्थापयन्ति, उपस्थाप्य जमाले क्षत्रियकुमारस्य पितुराज्ञप्तिं प्रत्य. बुलाया 'सहावित्ता एवं वयासी' और बुलाकर उनसे ऐसा कहा
'खिप्पामेव भो देवाणुपिया! जमालिस्स खत्तियकुमारस्स महत्थं महाधं महरिहं विउलं निक्खमणाभिलेयं उवट्ठवेह' हे देवानुप्रियो ! तुम लोग क्षत्रियकुमार जमालि के महार्थ-महाप्रयोजनवाले, महार्ध-बहूमूल्यवाले, महार्ह-अत्यन्त योग्य अथवा-महापुरुषों के लायक
और विपुल-विशाल ऐसे निष्क्रमणाभिषेक को प्रव्रजनाभिषेक सामग्री को लेभाओ 'तएणं ते कोडुषियपुरिसा तहेव जाव पञ्चप्पिणंति' तब उन कौटुम्बिक पुरुषोंने उसी तरहसे यावत् क्षत्रियकुमार जमाली के महार्थ, महाघ, महार्ह, एवं विशाल निष्क्रमणाभिषेक की सामग्री को उपस्थित कर दिया। इस तरह उन्होंने क्षत्रियकुमार जमालि के पिता की आज्ञा का पालन कर उसका समाचार उनके पास पहुँचा दिया बान सोसाव्या. " सहावित्ता एवं वयासी" अन तमन सा प्रभारी हूं" खिप्पामेव भो देवाणुप्पिया ! जमालिस्ल खत्तियकुमारस्म महत्थं, महग्धं, मह. रिहं विउलं निक्खमणाभिसेयं उवद्ववेह " ३ आनुप्रियो ! तमे हमi real ક્ષત્રિયકુમાર જમાલીના મહાઈ–મહાપ્રજનવાળા, મહાઈ–મહામૂલા, મહાહઅત્યન્ત યોગ્ય અથવા મહાપુરુષને લાયક, અને વિપુલ (વિશાળ) એવા निमामिषेनी (प्रयालिटी ) सामग्री १ मा “तएणं ते कोड बियपुरिसा तहेव जाव पञ्चप्पिणंति" त्यारे ते औमि पुरुषोमे क्षत्रिय. કુમાર જમાલીના મહાપ્રજનવાળા, મહામૂલા, અત્યન્ત એગ્ય અને વિપુલ પ્રત્રજ્યાભિષેકની બધી સામગ્રીઓ એકત્ર કરી. આ પ્રમાણે ક્ષત્રિયકુમાર જમા લીના પિતાની આજ્ઞાનું પાલન કરીને તેમણે તેમને એવી ખબર પહોંચાડી કે ." मापनी माज्ञान पान २ छ."
भ०-६४
श्री. भगवती सूत्र : ८