Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेय यद्रिकाटीका श०९३०३३०८ जमालिवक्तव्यनिरूपणम्
४८५
क्षुरोऽपि सावधानेन व्यापार्यमाणोऽङ्गादिकं छिनत्ति तथै। प्रमादभावेन सेव्यमानमिदं वनमपि श्रामण्यं छिनतीति । लोहमया यवा चयितव्याः लोइम पयवचर्वणमित्र चारित्र पालयितुं नितान्तदुष्करम्. वालुका कालइव वैषयिकसुखास्वादनापेक्षया निरासादम्, आस्वादवर्जितमित्यर्थः 'गंगावा महानईत्र, पडिसोयगमणयाए, महासमु वा वाहिं दूत्तरो तिक्कमियव्यं गरुयं लंबेयव्यं, असिधारगं वयं चरियव्वं ' महानदी गङ्गाइव प्रतिस्रोतो गमनतया, प्रतिस्रोतसा गमनेन स्रोतोऽभिमुखगमनेन महानदी गङ्गा यथा दुस्तरा भत्रति तथैव विषयपराङ्मुखतया नितान्तदुस्तरं भवति, महाममुद्रइव भुजाभ्यां दुस्तरः, यथा बाहुभ्यां महासमुद्रस्य तरणं दुष्करं तथैव निन्यमाचपपि चारित्रादि पालनद्वारा दुष्करं, है । इसी प्रकार तीक्ष्ण धारयुक्त क्षुरा जब असावधानी से चलाया जाता है, तो वह अंगादिकको छेद देना है, उसी प्रकार प्रमाद भावसे सेवित हुआ यह निर्ग्रन्थ प्रवचन भी श्रामण्यरूप अंगको छेद डालता है, लोहे के जव का चयाना जिस प्रकार नितान्त दुष्कर है, उसी प्रकार निर्ग्रन्थ प्रवचनोक्त चारित्रका पालन भी नितान्त दुष्कर है । वालुकाका ग्रास जिस प्रकार स्वादरहित होता है, उसी प्रकार से चारित्रका पालना भी विषय संबंधी सुखास्वादकी अपेक्षा स्वादरहित होता है । 'गंगा वा महानदी व पडिसोयगमणयाए, महासमुदेवा भुयाहिं दुत्तरो तिक्खं कमियव्वं, गरुग्रं लंबेयव्वं, असिधारगं वयं चरियन्वं ' जिस प्रकार से महानदी गंगा प्रवाहके सामने जानेवाले मनुष्य के लिये दुस्तरा होती है, उसी प्रकार से यह निर्ग्रन्थ प्रवचनोक्त चारित्र भी विषय सुखकी पराङ्गभुखताको लेकर बड़ा कठिन होता है, महासमुद्रको बाहुओं से
"
,
ر
રવામાં આવે તે તે આંગળી આદિ ગેનુ' છેદન કરી નાખે છે, એ જ પ્રમાણે પ્રમાદભાવથી સેવવામાં આવેલ નિગ્રંથ પ્રવચન પણ શ્રામણ્યરૂપ અગને હેન્રી નાખે છે. લેાઢાના ચણા ચાવવાનુ` કા` જેટલું દુષ્કર છે, भेट धुँ ४ નિદ્મથ પ્રવચનેક્ત ચારિત્રપાલનનુ કાય પણ દુષ્કર છે. જેમ જૈમ રતીના ગ્રાસ સ્ત્ર દરહિત લાગે છે, એ જ પ્રમાણે ચારિત્રનું પાલન પશુ વિષય સ`બધી સુખસ્વાદની અપેક્ષાએ સ્વાદરહિત લાગે છે.
" गंगा वा महानदी व पडिसोय मणयाए, महासमुद्दे वा भुयाहि दुत्तरो, तिक्कमियन्त्र गरुय लंबेयन्त्र, असिधारगं वयं चरियव्व " प्रेम सामे પ્રવાહે મહાનદી ગંગાને તરી જવાનુ` કામ દુસ્તર ગણાય છે, તે આ નિગ્રંથ પ્રવચનેાક્ત ચારિત્ર પણ વિષય સુખથી રહિત હાવાને કારણે ઘણુ' જ દુષ્કર ગણાય છે. મહાસાગરને ભુજાઓની મદદથી તરી જવાનુ` કા` જેટલું દુષ્કર
શ્રી ભગવતી સૂત્ર : ૮