Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४८०
भगवतीसूत्रे संशुद्धम्-सम्-समस्तप्रकारेण शुद्ध कषायादिमळरहितं निघर्ष-च्छेद-तापताडन-कोटिविशुद्धहेमवन्नि?षमित्यर्थः । 'सल्लगत्तणं' शल्यकर्तनम्-शल्यं मायादि पापं वा कुन्तति छिनत्तीति, कृत्यते-छिद्यतेऽनेनेतिका शल्यकर्तन मिति। 'सिद्धिमग्गो' सिद्धिमार्गः सिद्धिः साध्यनिष्पत्तिः अविचलसुरक्षप्राप्तिः, तस्यामार्गः उपायः । 'मुत्तिमग्गे' मुक्तिमार्गः मुक्तिः अहितार्थकर्मप्रहाणं तस्या मार्गः उपायः । 'निजणमग्गे' निर्याणमार्ग:-निर्याणं सकलकर्मभ्य आत्मनो निस्स. रणं, तस्य मार्गो निर्याणमार्गः विशिष्टनिर्वाणावाप्तिनिदानमित्यर्थः । 'नि याणमग्गे' निर्वाणमार्गः, निर्वाण नितिः-निखिलकर्मक्षयजन्यं शमं सुखम् , यद्वा निर्वायते अपुनराकृत्तिनया गम्यते अस्मिन्निति निर्वाणं, तस्य मार्गः । वस्त्व. न्तरं पूर्वतः सुस्थमपि कालान्तरेण विक्रियते किन्तु प्रवचनं न तथा कालत्रयेऽपि अविकृत्वादितिनिगमयमाह- अवितहं ' अवितथं तथ्यम् । अथ च सत्याऽत. अनुरूप जो चलता है, युक्तिका जो उल्लङ्घन नहीं करता है, अथवा न्यायमें जो होता है, अर्थात् विरोधोंका मथन करता है, उसका नाम नैयायिक है. दूसरे शब्दोंमें जो जीवोंको संसारके दुःखोंसे छुडाकर उत्तम सुखवाले मोक्ष स्थानमें पहुंचा देता है वह नैयायिक है जिस प्रकार निघर्षण-घिसने से, छेदन-छेदनसे, तारन-तपानेसे एवं ताडनहथोडे आदि द्वारा कूटने से सुवर्णकी शुद्धि जानी जाती है, उसी प्रकारसे इस निग्रंथ प्रवचन की शुद्धि सम्पूर्णरूपसे कषायादि मलसे रहित होनेसे जानी जाती है-कषायादि मलसे बिलकुल रहित होना वही इसकी संशुद्धता है। माया, मिथ्यात्व और निदान इन तीन शल्परूप पापका यह निर्ग्रन्ध प्रवचन कर्तन-छेदन-विनाश करता है, इसलिये यह निर्ग्रन्थ प्रवचन 'शल्पकतन' कहा गया है। अविचल सुखकी હોય છે, જે વિરોધનું મન કરે છે, તેનું નામ તૈયાવિક છે. બીજી રીતે કહીએ તે જે જીવને સંસારના દુઃખમાંથી છોડાવીને ઉત્તમ સુખવાળા મોક્ષ સ્થાનમાં પહોંચાડી દે છે, તે નપાયિક છે જેવી રીતે ઘસવાથી, છેદવાથી, તપાવવાથી અને હથોડા આદિ વડે ટીપવાથી સુવર્ણની શુદ્ધતા જાણી શકાય છે. એ જ પ્રમાણે આ નિર્ચ થ પ્રવચનની શુદ્ધતા સંપૂર્ણ રૂપે કષાયાદિ મળથી રહિત થઈ જવાથી જાણી શકાય છે. આ નિગ્રંથ પ્રવચન માયા, મિથ્યાત્વ અને નિદાન, આ ત્રણ શલ્યરૂપ પાપોનું છેદન (કર્તન) કરે છે, તેથી તેને “ શલ્યકર્તન” કહેવામાં આવેલ છે. અવિચલ સુખની પ્રાપ્તિરૂપ
श्री. भगवती सूत्र : ८