Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकाटीका श०९ उ०३३ सू०८ जमालिवक्तव्यनिरूपणम्
४७९
सदृशदृशमित्यर्थः केवलिकम् - के वलिप्तम्, केवलंवा अद्वितीयम् यथा आवश्यके सूत्रे यावत् सर्वदुःखानामन्तं कुर्वन्ति । तथा च तत्पाठ: -' पडिपुन्न नेयायं संसुद्धं सल्लगत्तणं सिद्धिमग्गे मुत्तिमग्गे निज्जाणमग्गे निव्वाणमग्गे अवित हे अविसंधि सञ्चदुक्खपीयमग्गे, इत्थट्टिया जीवा सिज्यंति बुज्झति मुच्चति परिनिव्वायंति कखाणमंत करेंति ' इति । तत्र प्रतिपूर्णम् - सूत्रतोऽक्षरमात्रादि मूनतया, अर्थतोऽध्याहाराऽऽकाङ्क्षादिभिश्व रहितम्, सर्वप्रमाणोपेतम्, मोक्षप्राककृत्स्नगुणसंयुतं वा 'नेयाउयं नैयायिकम् - न्यायेन चरति, न्यायमनु गच्छति, न्यायमनतिक्रान्तं, न्याये भवं वा नैयायिकं मोक्षगमकमित्यर्थः । 'संसृद्धं' गया है, अथवा यह अद्वितीय है, जैसा आवश्यक सूत्रमें कहा गया है, उसके अनुसार इसमें स्थित जीव यावत् समस्त दुःखोंका अन्त कर देते हैं - इस विषय में आवश्यक सूत्र कथित पाठ इस प्रकार से है" पडिपुन्नं नेयाज्यं समुद्ध, सल्लगत्तणं, सिद्धिमग्गे, मुक्तिमग्गे, निज्जाणमग्गे, निव्वाणमग्गे, अवित, अविसन्धि, सम्यदुक्खष्पहीणमग्गे इत्थट्टिया जीवा सिज्झनि, बुज्झति, मुच्चति, परिनिव्वायंति, सबदुक्खाणमंत करेति ' यह निर्ग्रन्थ प्रवचन प्रतिपूर्ण है- सूत्र की अपेक्षासेअक्षर मात्रा आदिकी न्यूनतासे तथा अर्थकी अपेक्षासे- अध्याहार एवं आकाङ्क्षा आदि दोषों से यह रहित है - अर्थात् सर्व प्रमाणोपेत है, अथवा मोक्ष की प्राप्ति करानेवाले जितने भी गुण हैं उन सब गुणोंसे यह युक्त है - " नैयायिक " युक्तिसे जो सत्य साबित होता है, युक्ति के આવેલું છે, તે કારણે નિગ્ર ́થ પ્રવચનને અદ્વીતિય કહ્યું છે. આ વિષયને અનુ લક્ષીને આવશ્યક સૂત્રમાં આપવામાં આવેલું “ સમસ્ત દુ:ખાને અન્ત કરી नाचे छे, ” આ કથન પર્યન્તનું કથન ગ્રહણ કરવું. આવશ્યક સૂત્રમાં નિગ્રંથ પ્રવચન વિષે આ પ્રમાણે કહ્યું છે—
64
पडिपुन्नं नेयाज्यं संसुद्धं, सल्लगत्तणं, सिद्धिमग्गे, मुत्तिमग्गे, निज्जाणमग्गे, निव्वाणमग्गे, अत्रित, अविसंधि, सन्दुक्खवहीणमग्गे इत्थट्टिया जीवा सिज्झति बुज्झति मुच्चति, परिनिव्वायति सव्त्रदुकखाणमंत करेति "
આ નિગ્રં′ પ્રવચન પ્રતિપૂર્ણ છે. એટલે કે સૂત્રની અપેક્ષાએ-અક્ષર માત્રા આદિની ન્યૂનતા અદિ દોષથી રહિત છે અને અની અપેક્ષાએ અધ્યાહાર અને આકાંક્ષા આદિ દાષાથી રહિત છે. એટલે કે તે સપ્રમાણેા પેત છે અથવા મેાક્ષની પ્રાપ્તિ કરાવનારા જેટલા ગુણે છે એટલા ગુણૈાથી તે યુક્ત છે. “ નૈયાયિક ” યુક્તિયેથી જે સત્ય સાબિત થાય છે, યુક્તિને અનુરૂપ જે ચાલે છે, ચુક્તિનું જેના દ્વારા ઉલ્લંધન કરાતું નથી, અથવા જે ન્યાયયુક્ત
શ્રી ભગવતી સૂત્ર : ૮