Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४७२
भगवतीसूत्र
तथापि तथैव खलु तत् वर्तते यत् खल्ल यूयं माम् एवं पूर्वक्तिरीत्या बदथ-प्रतिपादयथ-' इदंच तव हे जात ! हे पुत्र ! आर्यकार्यकयावत् प्रव्रजिष्यसि ' इति सत्यं, किन्तु ' एवं खलु अम्मताओ ! हिरन्नेय, सुबन्नेय, जाव सावएज्जे अग्गिसाहिए. चोरसाहिए, रायसाहिए, मच्चुसाहिए, दायसाहिए' एवं खलु वक्ष्यमाणरीत्या हे अम्बतातौ ! हिरण्यं च, सुवर्ण च, यावत् कांस्यं च, दृष्यंच विपुलधनकनकरत्नमणिमौक्तिकादिक रत्सारस्वापतेयम् द्रव्यम् अग्निसाध्यम् अग्निसाधारणम् , चौरसाध्यं चौरसाधारणम् , राजसाध्यं राजसाधारणम् , मृत्यु. साध्यं मृत्युसाधारणम् , दायादसाध्यं दायादसाधारणम् भवति तथा च सर्वमेव हे पुत्र ! पितामह, प्रपितामह आदिसे चले आये हुए हिरण्यादिसे लेकर रक्तरन तक सारभूत द्रव्यका तुम पहिले भोग करो यावत् फिर दीक्षा ले लेना-सो यह बात तो ठीकही है-परन्तु ' एवं खलु अम्म ताओ! हिरन्नेय सुबन्नेय जीव सावएज्जे अग्गिसाहिए, चोरसाहिए, रायमाहिए, मच्चुसाहिए, दायसाहिए' हे माततात ! यह हिरण्य, सुवर्ण यावत्-कांस्य, दृष्य, विपुल, धन, कनक, रत्न मणि और मौक्तिक
आदि श्रेष्ठ सारभूत जो द्रव्य है, वह अग्नि साधारण है-अग्निका भी इस पर अधिकार है-अग्नि इसे जलाकर नष्ट कर सकती है, चौर साधारण है-चोर इसे चुराकर ले जा सकते हैं, राज साधारण-राजा इम पर अपना अधिकार कर सकता है, मृत्युसाध्य-गवादिक रूप धन पर मृत्युका भी अधिकार होता है, दायादसाधारण-बंधुवर्ग इसका છે કે “તારા પિતામહ, પ્રપિતામહ આદિના સમયથી ચાલ્યા આવતાં હિરણ્ય, સુવર્ણ આદિ સારભૂત દ્રવ્યને પહેલાં તે તું ઉપગ કરી લે, ત્યારબાદ વૃદ્ધાવસ્થામાં દીક્ષા અંગીકાર કરજે”, આપની તે વાત ખરી છે. પરંતુ "एवं खलु अम्मताओ! हिरन य, सुवन्ने य, जाव सावएज्जे अग्गिवाहिए, चोरसाहिए, रायमाहिए, मच्चुसाहिए, दायसाहिए" उ मातापिता ! २९५, सुपथ', ४ सुं, सो, yिa, धन, धन, न, मणि माल सा२. ભૂત દ્રવ્ય અગ્નિસાધારણ છે-અગ્નિને પણ તેના પર અધિકાર છે-અગ્નિ તેને બાળીને તેને નાશ કરી શકે છે, જે સાધારણ છે–ચેર તેને ચોરી જઈ શકે છે, રાજ સાધારણ છે–રાજા તેને આપણું પાસેથી પડાવી લઈ શકે છે, મૃત્યુસાધ્ય છે–-ગાય અ દિ પશુધન પર મોતને પણ અધિકાર ચાલે છે અને દયાદસાધારણ છે-વારસદારો (ભાગીદારો) પણ તેને ભાગ પડાવી શકે
श्री भगवती सूत्र : ८