Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे तेयम् द्रव्यम् अलं पर्याप्तं भवति, तत्र विपुल प्रचुर धनं गवादिकम् , कनकम्सुवर्णम् , रत्नानि-क तनादीनि, मणयश्चन्द्रकान्तादयः, मौक्तिकानि प्रसिद्धानि शङ्खाश्च दक्षिणावर्ताः, शिलाः, प्रवालानि-विद्रुमाणि, रक्तरत्नानि पद्मरागास्तानि आदिर्यस्य तत्तथा एतत् यत् सत् सारस्वापतेयम् , सत्-विद्यमानं शोभनं वा सारं सारभूतं प्रधानमित्यर्थः, स्वापतेयं द्रव्यं, तत् 'जाव आसत्तमाओ कुलवंसाओ पकामं दाउ, पकामं भोत्तुं, पकामं परिभाए' यावत् यावत्कालपर्य न्तम् आसप्तमात् कुलवंश्यात् कुललक्षणवंशे भवः कुलवंश्यस्तस्मात् तमभिव्याप्य आगामिसप्तमकुलवंशोत्पन्नजनपर्यन्तमित्यर्थः प्रकामं यथेष्टम् दातुं दीना. दिभ्यो वितरितुम् अलं पर्यप्तं भवति इति पूर्वेणान्वयः एवं प्रकामं भोक्तुं स्वयं परिभोक्तुमलं भवति, प्रकामं परिभाजयितुं दायादादिभ्यो विभाजयितुं पर्याप्त भवति, ' तं अणुहोहि ताव जाया ! विउले माणुस्सए इडिसकारसमुदए ' तत् पितृप्रार्यक-पिताके प्रपितामह इनसे चला आया हुआ बहुतसा हिरण्य, सुवर्ण, कांसा एवं वस्त्र विउलधणकणग जाव संतसारसावएज्जे' प्रचुर गवादिक रूप धन, प्रचुर सुवर्ण, कर्केतनादि रत्न, चन्द्रकान्त आदि मणि, मुक्ता, दक्षिणावर्त शंख, शिलाप्रवाल-मूंगा, रक्तरत्न-पद्मराग यह सब सारभूत द्रव्य अपने पास मौजूद है। और यह सारभूत द्रव्य इतना अधिक है कि 'जाव आसत्तमाओ कुलवंसाओ पकामं दा पकामं भोत्तुं पकामं परिभाएउ' इसे आगामी सात पीढी तक भी यथेष्ट रूपसे दान किया जाय, यथेष्ट रूपसे स्वयं अपने परिभोगमें खर्च किया जाय तथा यथेष्ट रूपसे दायादिकों में विभाग करके दिया जाय तय भी समाप्त नहीं हो सकता है । सो तुम ' तं अणुहोहि ताव जाया ! विउले माणुस्सए हड्डिसकारसमुदए' हे पुत्र ! पहिले इस હે પુત્ર! તારા આયંક (પિતામહ), પ્રાર્થક પિતાના પિતામહ અને પિતૃ પ્રાર્થક ( પિતાના પ્રતિ મડ) ના સમયથી ચાલ્યું આવતું વિપુલ હિરણ્ય (ia ), सुषु, ४iY, वनी, विYA ॥५ मा ३१ धन, प्रयु२ सुवर्थ, કેતન આદિ રત્ન, ચન્દ્રકાન્ત આદિ મણિ, મેતી, દક્ષિણાવર્તી શંખ, શિલા પ્રવાલ, રક્તરત્ન-પદ્યરાગ વગેરે બધું સારભૂત દ્રવ્ય આપને ત્યાં મેજૂદ છે. ते सात द्रव्य मरतुं मधु छ " जाव ओसत्तमाओ कुलवंसाओ पका दापकामं भोत्त पकामं परिभाएउ" तेनी सात ही सुधी यथेष्ट ३२ हान કરવામાં આવે, પિતાના ભાગે પગની પાછળ ખર્ચી નાખવામાં આવે અને પષ્ટ રૂપે વારસદારો વચ્ચે વહેંચી આપવામાં આવે, તે પણ ખૂટે તેમ નથી. "त अणुहोहि ताव जाया ! विउले माणुस्खए इढिसकारसमुदए " तो
श्री. भगवती सूत्र : ८