Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टोका०६०९उ०३३९० ७ जमालिवक्तव्यनिरूपणम् ४६९ पूर्व विवक्षितकालात् प्रथममेव गमनाय वर्तमानभवं परित्यज्य भवान्तरं गन्तु मुत्सहते, को ना पश्चात् विवक्षितकालादनन्तरं गमनाय भवान्तरं गन्तुमुन्सहते इति न कोऽपि पुरुषो जानाति, ' तं इच्छामि ण अम्मताभो ! जाव पवइत्तए' हे अम्बताता ! तत् तस्मात् कारणात् इच्छामि खलु यावत्-युष्माभिरभ्यनुज्ञातः सन् श्रमणस्य भगवतो महावीरस्य अन्ति के मुण्डो भूत्वा अगारात् निर्गत्य अन. गारिता प्रत्रजितम् । 'तए णं तं जमालिं खत्तियकुमारं अम्मापियरो एवं वयासी' ततः खलु तं जमालिम् क्षत्रियकुमारम् अम्बापितरौ एवं वक्ष्यमाणप्रकारेण अवा. दिष्टाम् -' इमे य ते जाया ! अज्जयपज्जयपिउपज्जयागएय बहु हिरण्णे य सुवण्णे य कंसे य से य ' हे जात ! हे पुत्र ! इदं च तब आयकार्यकपितृप्रायः कागतम्, आर्यकः पितामहः प्रार्यकः पितुः पितामहः, पितृपार्यकः-पितुः प्रपि. सामहस्तेभ्यः सकाशात् आगतं यतत्तथा, बहु हिरण्यं च, सुवर्ण च, कांस्यं च, दुष्यं च वस्त्रम् , 'विउलधणकणग जात्र संतसारसावएज्जे अलाहि ' विपुलधनकनक यावत् - रत्नमणिमौक्तिकशलशिलाप्रवालरक्तरत्नादिसत्सारस्वापइनमेंसे और मुझ मेंसे कौन पहिले परलोक जायगा, कौन बाद में परलोक जायेगा। जब कोई पुरुष इस बात को नहीं जानता है 'तं इच्छामि गं अम्मताओ जाव पचहत्तए' तो हे मात तात ! मैं आपसे आज्ञापित होकर श्रमण भगवान् महावीर के पास संयम धारण करना चाहता हूं। 'तएणं तं जमालिं वत्तियकुमारं अम्मापियरो एवं वयासी' इसके बाद क्षत्रियकुमार जमालि से उसके मातापिताने ऐसा कहा-'इमे य ते जाया! अज्जय, पज्जय, पिउपज्जयागए य, बहुहिरण्णे य, सुवण्णे य, कंसे य, दूसे य, विउलधणकणग जाव संतसारसाबएज्जे अलाहि' हे पुत्र ! यह तुम्हारे आर्यक-पितामह, प्रार्थक पिताके पितामह तथा હે માતાપિતા ! એ વાતને જાવાને કે સમર્થ છે કે અમારામાંથી કે પહેલાં પરલોકમાં જશે અને કેણ પછી પરકમાં જશે ? સંસારમાં એ वात ना समय नयी. "त इच्छामिणं अम्माताओ जाव पव्वइत्तए" તેથી હું માતાપિતા ! આપની અનુમતિ લઈને હું શ્રમણ ભગવાન મહાવીર પાસે દીક્ષા લેવા ઈચ્છું છું.
" तएणं त जमालि खत्तियकुमार अम्माषियरो एवं वयासी" ती मा પ્રકારની વાત સાંભળીને ક્ષત્રિયકુમાર જમાલીને તેના માતાપિતાએ આ પ્રમાણે ४धु--" इमे य ते जाया ! अजय पज्जय, पिउजयागए य प हिरण्मे य, सुवणे य, कंसे य, दूसे य, विउधकमा जात्र संसारसाएज्जे अलाहि"
श्री. भगवती सूत्र : ८