Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकाटीका श०९४०३३०७ जमालिक्तव्यनिरूपणम् ४७१ तस्मात् कारणात् हे जात ! हे पुत्र ! अनुभव परिभुव तावत् प्रथमं विपुलं मानुष्यकं मनुष्यसम्बन्धिनम् ऋद्धिसत्कारसमुदायम् , ऋद्धिः समृद्धिः, सत्कारः सन्मानम् तयोः समुदाय परिभुक्ष्व तत्परिर्भोगं कुरु इत्यर्थः । 'तओ पच्छा अणुहूयकल्लाणे वड्रियकुलतन्तु जाव पव्वइहिसि' ततः पश्चात् राज्यसाम्राज्य. सत्कारादि परिभोगानन्तरम् अनुभूतकल्याणः परिभुक्तसुखसम्पत्तिः वद्धित. कुलवंशतन्तुकार्यों यावत् निरपेक्षः श्रमणस्य भगवतो महावीरस्य अन्तिके मुण्डो भूत्वा अगारात् अनगारितां प्रव्रजिष्यसि । ' तए णं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी'-ततःखलु स जमालिः क्षत्रियकुमारः अम्बापितरौ एवं वक्ष्यमाणप्रकारेण आदीत्-'तहाविणं तं अम्मताओ ! जं गं तुझे मम एवं वदह-इमं च ते जाया ! अज्जगपज्जग जाव पवाहिसि' हे अम्बतातौ ! मनुष्य संबंधी ऋद्धि सत्कार समुदायको भोगो समृद्धिका नाम ऋद्धि, तथा सन्मानका नाम सत्कार है. ' तओ पच्छा अणुहयकल्लाणे वडिय कुलतंतु जाव पव्वइहिसि' इसके बाद अनुभूत कल्याणवाले-परिभुक्त सुख संपत्तिवाले तुम पुत्र पौत्रादिकोंसे वृद्धिंगत हुए इस कुल. वंशरूप तन्तु कार्यमें निरपेक्ष होकर वृद्धावस्थामें श्रमण भगवान महा. वीरके पास मुण्डित हो करके गृहस्थावस्थाके परित्यागपूर्वक अनगारा. वस्था धारण कर लेना। तएणं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी' इस प्रकारसे मातापिताकी कही हुई बातको सुनकर उस क्षत्रियकुमार जमालिने उनसे ऐसा कहा-'तहावि णं तं अम्मताओ! जं णं तुम्भे ममं एवं वदह, इमं च ते जाया! अज्जग पज्जग जाव पव्व. इहिसि ' हे माततात ! जो आप इस तरह से मुझसे कह रहे हैं कि પુત્ર ! પહેલાં તું આ મનુષ્યભવસંબંધી અદ્ધિ અને સત્કારના સમુદાયને सोसवी से. ( समृद्धिने द्धि ४ छ भने सन्मानाने सार ४ छ. " तओ पच्छा अणुहयकल्लाणे वदियकुलत'तु जाव पव्वइहिसि" सारी समसपत्तिन ભોગવીને અને પુત્રપૌત્રાદિકોથી આ કુલવંશ રૂ૫ તંતુની વૃદ્ધિ કરીને અને સાંસારિક કાર્યોથી નિરપેક્ષ બનીને વૃદ્ધાવસ્થામાં તું શ્રમણ ભગવાન મહાવીરની પાસે દીક્ષા લઈને ગૃહસ્થાવસ્થાના પરિત્યાગપૂર્વક અણગારાવસ્થા ધારણ કરજે,
“तपणं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी" मातापितानी આ પ્રકારની વાત સાંભળીને તે ક્ષત્રિયકુમાર જમાલીએ તેમને આ પ્રમાણે ४[-" तहा वि णं त' अम्माताओ! जं गं तुब्भे मर्म एवं वदह, इमं च ते जाया अन्जा परजग जाव पव्वइहिसि" उ मातापिता ! मा५ भने २ सभ है।
श्री.भगवती. सत्र: ८