Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकाटीका श०९३०३३सू०६ जमालिवक्तव्यनिरूपणम् ४५९ आदिना संक्लिष्टं दूषितम्, अनिष्ठापितसर्वकालसंस्थाप्यत्वम् अनिष्ठापितम् - असमापितम् सर्वकालं सर्वदा संस्थाप्यत्वं तत्कृत्यकरणं यस्य तत्तथा, असमापितकृत्यमित्यर्थः न कदापि तस्य मलमूत्रादि निस्सरणरूपकृत्यं समाप्यते इति भावः ' जराकुणिमजज्जरघरं व सडणपडणविद्धंसणधम्मं पुद्धि वा, पच्छा वा अवस्सविष्पजहियव्वं भविस्सइ ' जराकुणपजर्जर गृहमिव जराकुणपश्च जीर्णता प्रधानशवा, जर्जरगृहं च जीर्णगेहं तयोः समाहार द्वन्द्वे जराकुणपजर्जरगृहं तदिव शटनपतनविध्वंसनधर्मम् , शटनम्-कुष्ठादिना अङ्गुल्यादेगलनम् बाहादेः खड्गच्छेदादिना पातः, विधंसनम् क्षयः, एते धर्मायस्य तत् तथा, पूर्ववा विवक्षित कालात् प्रथममेव, पश्चाद् वा तथाविधकालादन न्तरं वा अवश्यमेव विपहातव्यं परित्याज्यं भविष्यति ‘से केस णं जाणइ ? अम्मताओ ! के पुचि तं चेव जाव पचइत्तए' तत् तस्मात्कारणात् हे अम्बतातौ ! कोऽसौ खळु जानाति-को जनः पूर्व तदेव पूर्वोक्तवदेव यावत् विवक्षितकालात् आदिका निःसरण करना रूप जो इस शरीरका कार्य है, वह कभी भी पूरा नहीं होता है,-' जराकुणिमजज्जरघरंव सडणपडणविद्धं सणधम्मं पुर्दियवा पच्छा वा अवस्सविप्पजहियव्वं भविस्सइ 'जीर्णता प्रधानवाले शवकी तरह और जर्जर हुए घरकी तरह यह शटन, पतन एवं विध्वंसन धर्मवाला है। कुष्ठादि द्वारा अङ्गुली आदि का गल जाना इसका नाम शटन खङ्गादि द्वारा पाहु आदिका कर जाना इसका नाम पतन है और पर्यायान्तरित हो जाना इसका नाम विध्वंसन है । विव. क्षित काल से पहिले हो अथवा विवक्षित काल के बाद ही यह शरीर अवश्य छूटेगा ही-अतः ‘से केस णं जाणइ अम्नताओ! के पुचि तं चेव जाव कन्वइत्तए' हे मात तात ! इस बात को कौन जानता है कि थतुं नथी. “ जरा कुणिमजज्जरचर व समपडणविद्धंसणघम्मं पुवि वा पच्छा वा अवस्सविप्पजहियवं भविस्खइ" । प्रधान मनी रेम भने જર્જરિત ઘરની જેમ તે સડવા, પડવા અને વિવંસ પામવાના સ્વભાવથી યુક્ત છે. રક્તપિત્ત આદિ રોગો દ્વારા અંગુલી આદિ અંગોનું ગળી જવું તેનું નામ “શટન” (સડવાની ક્રિયા) છે, તલવાર આદિ દ્વારા ભુજા આદિ અંગે છેદાઈને નીચે પડવાની ક્રિયાને પતન (પડવાની ક્રિયા) કહે છે. અને મનુષ્ય પર્યાયને છેડીને અન્ય પર્યાપ ગ્રહણ કરવી તેનું નામ “વિવંસ છે. અમુક કાળ બાદ અથવા અમુક કાળ પહેલાં આ શરીર અવશ્ય છોડવું જ ५४वानु छ. " से केवणं जाणइ अम्नताओ! के पुन्धि त'चेव जाव पब्वइत्तए" હે માતાપિતા ! કેણ પહેલાં મરશે અને કેણ પછી મરશે, એ જાણવાને કણ
श्री. भगवती सूत्र : ८