Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टी० २०९ १.१३ ९०७ जमालिवक्तव्यनिरूपणम् । भूत्तभोगी विसयविगय बोच्छिन्न कोउहल्ले अम्हे हि कालगएहिं जाव पवाहिसि' तत् पश्चात् कामभोगपरिभोगानन्तरम् भुक्तभोगी विषयविगतव्यवच्छिन्नकौतूहला, विषयेषु शब्दस्पर्शरूप रसगन्धेषु एतेभ्यो वा विगतव्यवच्छिन्नम् - अत्यन्तक्षीणं कौतूहलं कुतुकं यस्य स तथा, कालगतेषु मरणधर्म प्राप्तेषु सत्सु यायन् परिणतवया वद्धितकुलवंशतन्तुकार्ये निरपेक्षः सत् श्रमणस्य भगवतो महावीरस्य अन्तिके मुण्डो भूत्वा अगारात् अनगारितां प्रजिष्यसि । ॥सू०६॥ मूलम्--तएणं से जमालीखत्तियकुमारे अम्मागियो एवं क्यालीतहावि णं तं अम्मताओ ! जं णं तुम्भे ममं एवं चयहइमाओ ते जाया विपुलकुल जाव पव्वइहिसि, एवं खल्लु अम्मताओ ! माणुस्सया कामभोगा, असुई असाप्तया वंतासवा, पित्तासवा, खेलासवा, सुकासवा, सोणियासवा, उच्चारपासवणखेलसिंघाणगवंतपित्तपूयसुक्कसोणियसमुब्भवा अमणुन्नदुरूवमुत्तपूइयपुरीसपुन्ना मयगंधुस्लासा असुभभोगों को भोगो तो पच्छा भुत्तभोगी बिसयविगयवोच्छिन्नको उहल्ले अम्हे हि कालगएहिं जाव पवाहिसि' इसके बाद भुक्त भोगी हुए तुम शब्द, स्पर्श, रूप, रस और गन्ध इन विषयों में अत्यन्त निस्पृह वृत्तिवाले-वाहना विनाके हो जायोगे-इस ओर तुम्हारा मन वितृष्ण हो जावेगा-तृष्णा रहित हो जावेगा, अतः तुम हम लोगों के परलोक हो जाने पर परिणतवयमें वर्द्धित हुए कुलवंश रूप तन्तु कार्यमें निरपेक्ष होकर श्रमण भगवान महावीर के पास संयम धारण कर लेना ॥०६॥
म सभी विपुल भागाने ५९i तो तु सोमवी से. “ तओ पच्छा भुत्तभोगी विसयविगयवोच्छिन्नकोउइल्ले अम्हेहि कालगयहि जाव पवाहिसि" આ પ્રમાણે કામગોને ભેળવીને, તું શબ્દ, સ્પર્શ, રૂપ, રસ અને ગબ્ધ આદિ વિષયે પ્રત્યે નિસ્પૃહ-ચાહના વિનાને બની જઈશ. તે વિષયે તરફ તારી આસક્તિ રહેશે જ નહીં. ત્યારે અમારા મરણ બાદ કુલવંશની વૃદ્ધિ કરીને વૃદ્ધાવસ્થામાં સંસારિક કાર્યોથી નિરપેક્ષ બનીને તું શ્રમણ ભગવાન મહાવીરની સમીપે સંયમ અંગીકાર કરજે. સૂ. ૬
શ્રી ભગવતી સૂત્ર: ૮