Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४६२
भगवतीसूत्रे कलकुलशीलशालिन्यः तत्र अविकलम्-ऋद्धिपरिपूर्ण कुलं यासां ताः अविकलकुलाः ताश्चताः शीलशालिन्यश्च शीलशोभिन्य इतिता स्तथा, 'विसुद्धकुलवंससंताणतबद्धगप्पगभुमवाभाविणीओ' विशुद्धकुलवंशसन्तानतन्तुर्वद्धनप्रग - द्भवप्रभाविन्यः, विशुद्रुकुलांशसन्तानानां यः तन्तुः-परम्परा, तस्य वर्द्धनाः वर्धा ये प्रगर्भाः प्रकृष्टा गर्भाः तेषां य उद्भवः उत्पत्तिस्तत्र यः प्रभाव सामध्यं स यासामन्ति तास्तथा। 'मणोणुकूलहियइच्छियाओ' मनोऽनुकूलहृदयेप्सिताः, मनोऽनुकूलाश्वता हृदयेनेप्सिताच तास्तथा, 'अट्ठतुज्झ गुगवल्लहाओ उत्तमाभो निच्चं भावानुत्तरसा सुंदरोमो भारियाओ' अष्ट अष्ट संख्यकास्तवगुणवल्लभाः गुणैः शील सौन्दर्यादिभि बलमा अत्यन्तप्रियाः उत्तमा श्रेष्ठाः नित्यं सर्वदा भावानुत्तरसर्वाङ्गसुन्दर्थभावेन हावभावमाश्रित्य अनुत्तरा उत्कृष्टाश्च ताः सर्वाङ्गै सुन्दयश्चति भावानुत्तरसर्वाङ्गसुन्दयः भार्याः स्त्रियः सन्ति 'तं झुंजाहि ताव जाया ! एताहिं सद्धि विउले माणुस्सए कामभोगे' हे जात ! हे पुत्र! तत तस्मात् कारणात् भुङश्च परिभु तावन् एताभि अष्टाभिः पूर्वोक्ताभिर्याभिः सार्द्धम् विषु लान् पुष्कलान् मानुष्यकान् मनुष्यसम्बन्धिनः कामभोगान् , 'तभो पच्छा शील से शालिनी हैं 'विसुद्धकुलवंससंतागतंतुबद्धणपगम्भुभवपभाविगी ओ' जिनका सामर्थ्य विशुदकुल वंशसन्तानों की परम्परा को बढानेवाले उतर गर्मों के धारण करने का है, 'मणोणुकूल हियः इच्छिया प्रो' जो मन के अनुकूल होने से हृदय को बहुत अधिक प्रिय लगती हैं, 'अg तुम्न गुगवल्ल हाओ उत्तताओ निच्च भावानुत्तर सव्यंगसुंदरीओ भारिपाओ' ऐसी जो ये शील सौन्दर्य आदि गुणोंसे अत्यन्त प्रिय उत्तम हाव भावकी अपेक्षा सर्वोत्कृष्ट एवं सर्वांग सुन्दर तुम्हारी आठ स्त्रियां हैं ' तं भुंजाहि ताव जाया ! एयाहिं सद्धिं विउले माणुस्तए काम भोगे' पहिले इनके साथ मनुष्यभव संबंधी विपुल कामउत्तम शीथी सपन्न छ, "विसुद्धकुलवंससंताणततुबद्धगप्पगब्भुभवपभाविणी भो" विशुद्ध -सतानानी ५२ ५२२२ वधारना२। उत्तम गलाने धारण ४२॥ने मे समय छ, “ मगोणुकूलहियइच्छियाओ" २॥ मानने अनुपायी हुयने घी प्रिय लागे छ, “अदु तुज्ज्ञ गुणाल्लहा श्रो उत्तमाओ निच्च भावानुत्तरसव्वंगसुदरीओ भ रियाओ" रे। ३, सोय આદિ ગુણોથી અત્યંત પ્રિય અને ઉત્તમ હાવભાવ આદિની અપેક્ષાએ સર્વે रट भने ससु४२ छ, मेवी रे तारी 2418 मामा छ, “ त' भुजाहि ताब जाया ! एयाहि सद्धि विउले माणुस्सए कामभोगे" तमनी सार्थ मनुष्य
श्री. भगवती सूत्र : ८