Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे पूर्वमेव गमनाय उत्सहते, को वा जनो विवक्षितकालात् पश्चादेवागमनाय उत्सहते ? तत् इच्छामि खलु हे अम्बतातौ ! युष्माभिरभ्यनुज्ञातः सन् श्रमणस्य भगवतो महावीरस्य अन्तिके मुण्डो भूत्वा अगारात् अनगारितां प्रवजितुम्, 'तएणं तं जमालि खत्तियकुमारं अम्मापियरो एवं वयासी'-ततःखलु तं जमालिं क्षत्रियकुमारम् अम्बापितरौ एवं वशमाणरीत्या अवादिष्टाम्-' इमाओय जाया ! विउलकुलवालियाओ सरितयाओ सरिसबयाओ' हे जात ! हे पुत्र ! इमाश्च तव विपुलकुलबालिकाः, विपुलं धनधान्यादिसम्पन्नं कुलं यासां ता विपुलकुला:, ताश्चता बालिकाश्चेति तास्तथा, सदृशत्वचाः समानत्वग्वत्यः-समानशरीरसौन्दर्य बत्यः, सहशवयसः समानवयस्काः, 'सरिसलावन्नरूवजोव्वणगुणोव वेयाओ 'सदृशलावण्यरूपयौवनगुणोपेताः, समानलावण्यसौन्दर्ययुवत्वगुणशालिन्यः ‘सरिसएहितो कुलेहितो अणिएल्लियामो कलाकुसलसच काललालियसुहोचियाओ' सदृशेभ्यो धनधान्यादिगुणैः समानेभ्यः कुलेभ्यः कौन पहिले मरे और कौन याद में मरे ? इसलिये हे मात तात ! मैं आप लोगों से आज्ञा प्राप्त कर श्रमण भगवान महावीर के पास मुण्डित होकर इस गृहस्थावस्था से अनगारावस्था में जाना चाहता हूँ। 'तएणं तं जमालिं खत्तियकुमारं अम्मापियरो एवं वयासी-इमाओ य ते जाया विउलकुल बालियाओ, सरिसत्तयाओ, मरिसव्वयाओ' हे पुत्र ! विपुलकुलकी-धन धान्यादि से संपन्नकुलकी इन बालिकाओं के साथ जो कि तुम्हारे जैसे ही शारीरिक सौन्दर्य से युक्त हैं, एकसी जिनकी उमर है, सिरिसलावन्नख्वजोव्वणगुणोववेयाओ' एक जैसा जिनका लावण्य है, एक जैसा जिनका सौन्दर्य है, एकसी जिनकी जवानी है, 'सरिसएहितो कुलेहितो आणिएल्लियाओ, कलाकुसल सम्वकाललालियसुहोचि. સમર્થ છે ? તે હે માતાપિતા ! હું આપની અનુમતિ લઈને શ્રમણ ભગવાન મહાવીર પાસે પ્રત્રજ્યા અંગીકાર કરીને આ ગૃહસ્થાવસ્થાના પરિત્યાગપૂર્વક અણુમારાવસ્થા ધારણ કરવા માગું છું.
" तरण तं जमालिं खत्तियकुमार अम्मापियरो एवं वयासी-इमाओ य ते जाया ! विउसकुलबालिया ओ, सरिसत्तयाओ, सरिसव्वया ओ" त्यारे मासाना માતાપિતાએ તેને આ પ્રમાણે કહ્યું બેટા ! આ વિપુલ કુળની-ધન, ધાન્યા. દિથી સંપન્ન કુળની-બાળાઓ કે જે તારા જેવાં જ શારીરિક સૌંદર્યવાળી છે, ताकी भनी २ , " सरीरलावन्नवजोवण गुणोववेयाओ" २ ९य, ३५, सोय भने यौवनथी युत छ, “सरिसरहिंतो कुलेहितो आणिएल्लियाओ, कलाकुसल, सव्वकाललालियसुहोचियाओ" पर थान्यानि
श्री. भगवती सूत्र : ८