Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४५८
भगवतीने 'एवं खलु अम्मताओ ! माणुस्सगं सरीरं दुकवाययणं विविहवाहिसयसंनिकेतं अष्टियकछुट्टियं छिराहारूजालओणद्धसंपिणद्धं ' हे अम्बतातौ ! एवं वक्ष्यमाणरीत्या खलु मानुष्यकं मनुष्यसम्बन्धि शरीरं दुःखायतनं दुखगृहं विविधव्याधिशतसंनिकेतम् नानारोगशतस्थानम् अस्थिककाष्ठोस्थितम् अस्थिकान्येव काष्ठानि काठिन्यसादृश्यात् तेभ्यो यदुत्थितं निर्मितं तत्तथा, शिरास्नायुजालोपनद्धसंपिनद्धम् , शिराः सामान्यनाइयः स्नायवः-अस्थिवन्धिन्यो नाडय. स्तासां जालः समृहस्तेन उपनद्धसंपिनद्धम् अत्यन्तं बद्धम् ' मत्तियभंडं ब दुब्बलं असुइसंफिलिटुं अणिदुवियसबकालसंठप्पिय ' मृत्तिकामाण्ड मित्र दुर्बलम् यत. मानस्यापि क्षणविध्वंसि स्वभावात् अशुचिसक्लिष्टम् अशुचिना अपवित्रेण मलमूलेकर कहते हैं ' एवं खलु अम्मताओ ! माणुस्सगं सरीरं दुक्खाययणं विधिहवाहिमयसंनिकेतं अद्वियकट्ठियं छिराणहारूजालओणसंपिणद्ध' हे मात तातः मनुष्यका यह शरीर दुःखोंका स्थान है सैकडों अनेक तरहकी व्याधिओंका घर है, यह हाडरूपी लकडियोंसे बना हुआ है, यहां कठिनताके सादृश्यको लेकर हाडों को काष्ठकी उपमा दी गई है शिराओंसे सामान्य नाडियोंके समूहसे, एवं स्नायुओंसे हड्डियोंको बांधनेवाली नाडियोंके समूहसे यह खूप जकड़कर बंधा हुआ है 'म. त्तिय भंडं व दुबलं ' यह यत्न करने पर भीक्षणविध्वंसी स्वभाववाला होने के कारण मिट्टी के वर्तन के समान दुर्बल है, ' अतुइ संकिलिर्ट' अपवित्र मलमूत्र आदिके द्वारा यह दूषित है, तथा इस शरीरके जितने भी काम हैं वे किसी भी कालमें समाप्त नहीं होते हैं-अर्थात्-मलमूत्र पात म भूमी on छो“ एवं खलु अम्मताओ ! माणुरस गं सरीर दुक्खाययण विविवाहिसयसंनिकेत' अद्रियकट्रिय छिराण्डारू जालोणद्ध संणिणद्ध" के मातापिता! मायुसनु । शरी२ मेनु स्थान छ, ते भने। પ્રકારની સેંકડો વ્યાધિઓનું ધામ છે, તે અસ્થિરૂપી લાકડાઓનું બનેલું છે, (અહીં કઠિનતાના ગુણની સમાનતાને કારણે હાડકાંઓને કાષ્ઠની ઉપમા આપ વામાં આવેલ છે )તે શિરાઓ અને નસોના સમૂહથી વ્યાપ્ત છે, અને સ્નાયુ
ના (હાડકાને બાંધનારા સ્નાયુ તંતુઓના) સમૂહથી તે ખૂબ જ જકડીને ५ पायेथु छ. “ मत्तियभंड व दुळालं " तेनु मे ते तन ४२पामा આવે છતાં પણ ક્ષવિવંસી સ્વભાવવાળું હોવાથી માટીના વાસણ જેવું નબળું छ. " असुइ संकिलिट्ठ" अपवित्र भा, भूत्र माह द्वारा ते इषित थयेयु छे. તથા આ શરીરના જેટલા કામે છે તે કઈ પણ કાળે પૂરાં થતાં નથી. કહેવાનું તાત્પર્ય એ છે કે મળમુત્રને નિકાલ કરવાનું તેનું કાર્ય કદી પણ પૂરું
શ્રી ભગવતી સૂત્ર : ૮