Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३९२
भगवतीसूत्रे स्वयमेव केशलुश्चनं कृत्वा, यत्रैव श्रमगो भगवान महावीर आसीत् तत्रैवोपागच्छति ' उवागच्छित्ता सभणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं जाव नमंसित्ता एवं वयासी' उपागत्य श्रमणं भगवन्तं महावीरं त्रिकृतः आदक्षिणपदक्षिणं यावत् करोति, आदक्षिणपदक्षिणं कृत्वा वन्दते, नमस्यति, वन्दित्वा नमस्यित्वा एवं वक्ष्यमाणप्रकारेण अबादीत्-' आलित्तण भंते ! लोए पलित्तेणं भंते ! लोए, मालित्तपलित्तेणं भंते ! लोए जराए मरणेणय ' हे भदन्त ! आ. दीप्तः आसमन्तात् प्रज्वलितः खलु अयं लोकः, प्रदीप्तः प्रकर्षेण अत्यन्त मज्वलितः खलु चतुर्दिक्षु अयं लोकः, आदीप्तपदीप्तः खलु आ-समन्तात् अत्यन्तं खलु अयं कोको जरया मरणेन च, तथाव जरामरणाभ्यां चतुर्दिक्षु जाज्वल्यमानो. ऽयं लोको दरीश्यते इत्यर्थः, ' एवं एएणं कमेणं जहा खंद ओ तहेव पाइयो 'समणे भगवं महावीरे' श्रमण भगवान् महावीर विराजमान थे'तेणेव उवागच्छह ' वहां पर आया 'उवागच्छित्ता 'वहां आकर के उसने 'समणं भगवं महावीर' श्रमण भगवान महावीरको ‘तिक्खुतो तीन बार 'आपाहिणं पयाहिणं जाव' आदक्षिणा प्रदक्षिणापूर्वक वंदना की, नमस्कार किया, 'नमंसित्ता एवं वयासी' वन्दना नमस्कार करके फिर वह इस प्रकारसे कहने लगा- आलित्ते णं भंते ! लोए, पलि. त्तण भंते ! लोए, आलिशपलितेग भंते ! लोए जराए, मरणेण य' हे भदन्त ! यह लोक जरा और मरण द्वारा आ-समन्तात्-सष तरफसे प्रज्वलित हो रहा है, हे भदन्त ! यह लोक जरा और मरण द्वारा चारों दिशाओं में पहुन दुःख रूपसे जल रहा है हे भइस! यह लोक जरा
और मरणसे चारों दिशाओं में बहुतही अधिकरूपमें जल रहा हैं, 'एवं वीरे" म बसवान महावीर रात " देणेव उवागच्छह" त्यां आयो. “ उबागच्छित्ता " त्याने त! " समणं भगवं तिम्खुत्तो आयाहिणं पयाहिणं जाव नमंसित्ता एवं वयानी" ११ पा२ माइक्षिा प्रदक्षिणा५४ શ્રમણ ભગવાન મહાવીરને વંદરું નમસ્કાર કર્યો અને વંદણું નમસ્કાર કરીને તેણે તેમને આ પ્રમાણે કહ્યું –
" आलित्ते णं भंते ! लोए पलित्तण भंते ! लोए, आत्तिपरित्तण भंते ! लोप, जराए, मरणेण य” 8 -1 ! | a १४॥ ( वृद्धावस्था ) भने મરજુ દ્વારા ચેમેરો સળગી રહ્યો છે, હે ભગત ! આ લેક જરા અને મરણ દ્વારા ચારે દિશામાં ખૂબ જ પ્રચલિત થઈ રહ્યો છે, હે ભદન્ત ! આ લેક જરા અને મરણ દ્વારા ચારે દિશાએ અતિશય અધિક પ્રમાણમાં સળગી રહ્યો
श्री. भगवती सूत्र : ८