Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४३८
भगवती सूत्रे
"
भवसि ' जण्णं तुमे समणस्स भगवओ महावीरस्स अंतिए धम्मे निसंते, सेविय धम्मे इच्छिए, पडिच्छिए अभिरुइए' यत् यस्मात्कारणात् खलु त्वं श्रमणस्य भगवतो महावीरस्य अन्तिके समीपे धर्मे निशमितः श्रुतः सोऽपि धर्मस्तव इष्टः, अभिषितः प्रतीष्टः पुनः पुनरिष्टः, भावतो वा प्रतिपन्नः, अभिरुचितः रुचि विषयो जातः । ' तर ण से जमाली खत्तियकुमारे अम्मापियरो दोच्चंपि एवं बयासी ' ततः खलु स जमालिः क्षत्रियकुमारः अम्बापितरौ द्वितीयमपि वारम् एवं वक्ष्यमाणरीत्या अवादीत् - ' एवं खलु मए अम्मताओ ! समणस्स भगवओ महावीरस्स अंतिर धम्मे निसंते जाव अभिरुहए ' हे अम्बताती हे मातः । हे पितः ! एवं खलु पूर्वोक्तरीत्या मया श्रमणस्य भगवतो महावीरस्य अन्तिके समीपे धर्मे निशमितः श्रुतः, यावत् इष्टः, प्रतीष्टः, अभिरुचितः 'तरण अहं अम्मताओ। संसारभउन्चिग्गे भीए जम्मजरामरणाणं तं इच्छामि ण अम्म
,
1
सुचिह्नोंको सार्थक कर लिया है । 'जण्णं तुमे समणस्स भगवओ महावीररस अतिए धम्मे निसंते, से वि य धम्मे इच्छिए, पडिच्छिए, भभिरुइए ' जो तुमने श्रमण भगवान् महावीर से श्रुतचारित्ररूप धर्मका श्रवण किया और वह धर्म तुम्हें इष्ट हुआ, अत्यन्त इष्ट हुआ, एवं वह तुम्हारे द्वारा अपने जीवन में उतारने योग्य समझा गया 'तए णं से जमाली खतियकुमारे अम्मापियरो दोच्चपि एवं बयासी' बादमें क्षत्रियकुमार जमालिने दुबारा भी मातापितासे ऐसाही कहा कि ' एवं खलु मए अम्मताओ ! समणस्स भगवओ महावीरस्स अतिए धम्मे निसंते, जाव अभिरुइए-तपणं अहं अम्मताओ संसारभब्बिग्गे, भीए जम्मजरा मरणाणं, तं इच्छामि णं अम्मताओ ! तुमेहिं अन्भणुन्नाए
ते तारा शारीरिङ सुथिहोने सार्थ यो छे " जण्णं तुमे समणस्त्र भगवओ महावीरस्स अति धम्मे निसंते, से वि य धम्मे इच्छिए, पडिच्छिए, अभिरुइए કારણ કે શ્રમણ ભગવાન મહાવીરની પાસે જે શ્રુતચારિત્રરૂપ ધર્માંનું શ્રવણ કર્યું" છે, તે ધમ તને ઈષ્ટ લાગ્યા છે, અતિશય પ્રિય લાગ્યા છે અને રુચિકર લાગવાથી જીવનમાં ઉતારવા વૈગ્ય લાગ્યા છે.
"9
66
तर ण से जमाली खत्तियकुमारे अम्मापियरो दोचंपि एवं क्यासी " ત્યારબાદ તે ક્ષત્રિયકુમાર જમાલીએ તેના માતાપિતાને ીજી વાર પણ એ જ પ્રમાણે કહ્યું કે " एवं खलु मए अम्माताओ ! समणस्स भगवओ महावीरस्स अंतिए घम्भे निसंते, जाव अभिहर तरणं अहं अम्माताओ ! संसारभ उठवणे, भीए जन्मजरामरणाणं तं इच्छामि णं अम्मताओ ! तुमेहिं अम्भणुन्नाप समाणे
,
શ્રી ભગવતી સૂત્ર : ૮