Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टी० श०९ ४० ३३ सू०६ जमालिवक्तव्य निरूपणम्
४५१
"
'
9
नान्यथा इत्यर्थः यत् खलु यूयं माम् एवं वक्ष्यमाणरीत्या वदथ - प्रतिपादयथतुमसि णं जाया ! अम्हं एगे पुत्ते इट्ठे कंते तं चेत्र जाव पव्व हिसि ' हे जात ! हे पुत्र त्वमसि खलु अस्माकम् एकः पुत्रः इष्टः - अभिवाञ्छितः कान्तः कमनीयः, तदेव यावत् प्रियः मनोज्ञः, मतोऽमः स्थैर्यः, विश्वस्तः संमतः बहुमतः अनुमतः, भाण्डकरण्डक समानः, रहनं, रत्नभूतः, जीवितोत्सविकः, हृदयानन्दजननः, उदुम्बरपुष्पमिव दुर्लभः, श्रवणतया किमङ्ग पुनः दर्शन या, तत् नो खलु जात वयम् इच्छाम स्तत्रक्षणमपि विप्रयोगम्, तत् आस्व तावत् यावत् वयं जीवामः, ततः पश्चात् अम्मासु कालगतेषु सत्सु परिणतवयाः वर्द्धितकुल वंश तन्तुकार्ये निरपेक्षः सन् भगवतः समीपे मुंडो भूत्वा अगारात् अनगारितां प्रवजिष्यसि इति, तत्र यदुक्तम् - अस्मासु कालगतेषु सत्सु प्रवजिष्यसि इति, तदाश्रित्य जमालिः प्राह - ' एवं खलु अम्मताओ ! माणुस्सए भवे अणेगजाइजरामरणरोगसारीर माणस पकामदुक्ख वे यणव सणसतोवदवाभिभूए '
तुम ऐसा कहते हो कि तुम मेरे एकही पुत्र हो, तुम मुझे इष्ट, कान्त यावत् प्रिय, मनोज्ञ, मनोम, स्थैर्य, विश्वस्त, संमत, बहुमत, अनुमत एवं भाण्डकरण्डक समान हो, रत्न, रत्नभूत हो, जीवितोत्सविक हो, हृदयानन्दजनक हो सुनने में भी उदुम्बर पुष्पके जैसे दुर्लभ हो, दर्शनकी तो बातही क्या, इसलिये हे पुत्र ! हम चाहते हैं कि हमारे जीवनकाल तक तुम घर पर ही रहो, क्योंकि हमलोग तुम्हारे बिना एक क्षणभर भी नहीं रह सकते हैं, आदि२ सो ये सब आपका कहना ठीक हैं परन्तु ' एवं खलु अम्मताओ माणुस्सए भवे अणेगजाइजरा मरणरोग सारीरमाण सपकामदुक्ख वे घणवसणसतोवद्दवाभिभूत' हे मात
હૈ માતાપિતા ! જે તમે એવુ' કહેાકે “ તુ અમારા એકના એક પુત્ર छे, तु' अमने ईष्ट, अन्त, प्रिय, मनोज्ञ, भनाभ, स्थैर्य, विश्वस्त, संभत, महुमत અને અનુમત છે તથા ઘરેણાંની પેટી જેવા, રત્નજેવા રત્નભૂત, જીવિતાવિક અને આનન્દજનક છે. તારૂં શ્રત્રણ પણ ઉદુમ્બર પુષ્પની જેમ દુલ ભ થઈ ગયું છે, તે તારા દર્શનની તેા વાત જ શી કરવી! તેથી હે પુત્ર! અમે તારી એક ક્ષણના પણુ વિયેગ ઇચ્છતા નથી, અમારા જીવન પર્યંન્ત તું અમારી પાસે (ઘરમાં ) જ રહે અને અમારા મરણુ ખાદ વશવેલાની વૃદ્ધિ કર્યાં પછી તુ' વૃદ્ધાવસ્થામાં અગીકાર કરશે. ” આપની આ વાત ખરી છે, પરન્તુ " एवं खलु अम्मताओ माणुस्सर भवे अणेगज | इजरामरणरोगसारीर माणुस्ख पक्राम
શ્રી ભગવતી સૂત્ર : ૮