Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४५४
भगवतीसूत्रे मेनं भवं परित्यज्य परभवं गमिष्यति, कच पश्चात विवक्षितकालानन्तरं गमनाय गन्तुमुत्सहते, कः पूर्व को वा पवाप्रियते इति न कोऽपि जानाति इति भावः तं इच्छामि णं अम्मताभो तुम्भेहि अब्भणुन्नाए समाणे समणस्स भगवओ महावीरस्स जाव पवइत्तए ' तत् तस्मात् कारणात् हे अन्वतातौ ! इच्छामि खलु युष्माभिरभ्यनुज्ञातः आज्ञप्तः सन् श्रमणस्य भगवतो महावीरस्य यावत् अन्तिके समीपे मुण्डितो भूत्वा अगारात् निर्गत्य अनगारितां प्रबजितुम् 'तएणं तं जमालि खत्तियकुमारं अम्मापियरो एवं वयासी " ततः खलु तम् जमालिं क्षत्रियकुमारम् अम्बापितरौ एवं वक्ष्यमाणरीत्या अवादिष्टाम-कथितवन्तौ । ' इमं च ते जाया ! सरीरगं पविसिटरूवलक्षणवंजणगुणोववेयं' हे जात ! पुत्र ! इदं च तव शरीरकं प्रविशिष्टरूपलक्षणव्यञ्जनगुणोपेतम् प्रविशिष्टं प्रकर्षण विशिष्टं रूपम् आकृतिः लक्षणम्हमारे परलोक हो जाने के बाद तुम श्रमण भगवान् महावीरके पास संयम धारण करना-यह बात (कैसे पूर्वोक्त रूपसे विचार करने पर) बन सकती है । ' तं इच्छामि णं अम्मताओ! तुम्भेहिं अब्भणुनाए समाणे समाणस्स भगवओ महावीरस्म जाव पवइत्तए' इसलिये हे मात तात ! आपसे आज्ञा प्राप्त कर मैं श्रमण भगवान् महावीरके समीप इस गृहस्थाश्रमका परित्याग कर संयम धारण करना चाहता हूं। 'त. एणं तं जमालिं खत्तियकुमारं अम्मापियरो एवं वयासी' क्षत्रियकुमार जमालिको जब ऐली बात उसके मातपिताने सुनी, तब उन्होंने उससे ऐसा कहा-'इमं च ण ते जाया! सरीरग पविसिट रूवलक्षणवंजण. गुणोववेयं' हे बेटा ! तेरा यह शरीर प्रविशिष्टरूप, लक्षण और गुणोंसे युक्त है, अतिशय सुन्दर आकृतिका नाम प्रविशिष्ट रूप है। મહાવીર પાસે સંયમ ધારણ કરજે, એ વાત કેવી રીતે સંભવિત છે? (કદાચ तभा२१ ५i भाई भरण थाय, मेवात ५ शय छे.) "तं इच्छामि णं अम्माताओ! तुभेहि अब्भणुनाए समाणे समगस्त भगवओ महावीरस्स जाव पवइत्तर" तेथी 3 मातापिता ! मायनी अज्ञा (मनुमति ) प्रात शन હું શ્રમણ ભગવાન મહાવીરની પાસે ગૃહસ્થાશ્રમને પરિત્યાગ કરીને સંયમ ધારણ કરવા માગું છું.
"तएणं जमालिं खत्ति यकुमारं अम्मापियरो एवं वयासी" क्षत्रियभार જમાલીની એવી દલીલ સાંભળીને તેના માતાપિતાએ તેને આ પ્રમાણે કહ્યું " इमं च णं ते जाया ! सरीरगं पविसिट रूवलक्खणवंजणगुणोववेयं " मेट ! તારું આ શરીર પ્રવિશિષ્ટ રૂપ, લક્ષણ, વ્ય જન અને ગુણેથી યુક્ત છે. અતિ શય સુંદર આકૃતિ (આકાર ) નું નામ પ્રવિશિષ્ટરૂપ છે.
श्रीभगवती. सूत्र: ८