Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४५२
भगवतीस्त्रे हे अम्बतातौ तत्र एवं खलु वक्ष्यमाणरीत्या मानुष्यको मनुष्यसम्बन्धी भवः अनेकजातिजरामरणरोगशारीरमानसपकामदुःखवेदनव्यसनशतोपद्रवाभिभूतः, अनेकानि जातिजरामरणरोगरूपाणि शरीराणि मानसिकानि च प्रकामम् अत्यर्थ दुःखानि तेषां यद् वेदनं व्यसनानां - कष्टानां यानि शतानि उपद्रवाश्च भूतवेतालादिकृतास्तैरभिमूतो वर्तते, अतएव-' अधुए, अणियए, असासए, संझन्भरागसरिसे जलबुब्बुदसमाणे कुसग्गजलविंदुसभिभे अध्रुवो रात्रिदिवसादिवत् मूर्योदयादिवत् वा नप्रतिनियतकालेऽ. वश्यं भावी, अनियतः-अविद्यमाननियतस्वरूपः समृद्धिशालिनोऽपि दारिद्यादि सद्भावात्. अशाश्वतः क्षणविनश्वरत्वात् अतएव सन्ध्यारागसदृशः सन्ध्यायां सन्ध्यासमये यः अभ्रः मेघः तस्य रागो रक्तिमा (लालिमा तस्य सहशा-समानः शीघ्रविनाशित्वात् जलबुबुदसमान:-क्षणविध्वंसित्वात्, कुशाग्रजलबिन्दुसन्निभः, तात ! यह मनुष्य सम्बन्धी भव शारीरिक एवं मानसिक अनेक जाति सम्बन्धी, जरा सम्बन्धी, मरण सम्बन्धी और रोग सम्बन्धी भयङ्कर दुःखोंके वेदनसे और सैकडों कष्टोंसे, तथा भूत, वेताल आदि द्वारा कृत उपद्रवोंसे ग्रसित बना हुआ है, अतएव यह रात्रि दिवस आदिकी तरह ' अधुए.' अध्रुव है, अथवा सूर्योदयादिकी तरह यह प्रतिनियत कालमें अवश्यं भावी नहीं है, अनियत है-इसका नियत स्वरूप विद्यमान नहीं है क्योंकि समृद्धिशालीके भी दारिद्रयादिका सद्भाव देखा जाता है । क्षणविनश्वर होने से यह अशाश्वत है, अतः जैसी सन्ध्याके समय मेघोंकी लालिमा होती है, उस जैसा यह है. जल धुवुद के समान यह शीघ्र विनाशी है, कुशके अग्र भागमें स्थित जल. दुक्खयणवसण सतोववाभिभूए " माततात ! 20 मनुष्यना शाश. રીક અને માનસિક અનેક જાતિ સંબંધી, જરા સંબંધી, મરણ સંબંધી અને રોગ સંબંધી ભયંકર દુઃખ અને વેદનાઓથી તથા સેંકડે કષ્ટથી ભરપૂર છે, તથા ભૂત, વેતાલ આદિ દ્વારા કરવામાં આવતાં ઉપદ્રથી ગ્રસિત થયેલ છે. a २२ शनि माहिनी २भ " अधुए” म है, अथवा सूर्याय આદિની જેમ તે નિયત સમયે અવશ્યભાવી નથી પણ અનિયત છે. તેનું કોઈ નિયત સ્વરૂપ વિદ્યમાન નથી કારણ કે સમૃદ્ધિશાલી મનુષ્ય પણ કયારે દરિદ્ર બની જશે તે નકકી નથી. આ મનુષ્ય શરીર ક્ષણભંગૂર હોવાથી અશાશ્વત છે. સંધ્યાકાલિન મેના રંગેની જેમ તથા પાણીના પરપોટાની જેમ તે શીવિનાશી છે. દર્ભના અગ્રભાગ પર રહેલા પાણીના જેવું તે શીવ્ર
શ્રી ભગવતી સૂત્ર : ૮