Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अमेयचन्द्रिका टीका श.९ उ०३३ सू०५ नमालिवक्तव्यनिरूपणम् ४३७ अम्बतातौ ! एवं खलु वक्ष्यमाणरीत्या मया श्रमणस्य भगवतो महावीरस्य अन्ति के समीपे धर्मो निमितः श्रुतः, ' से वि य मे धम्मे इच्छिए पडिच्छिए अभिरुइए' 'सोऽपि च धर्मो मम इप्टः अभिलषितः, प्रतीष्टः अत्यन्तेप्सितः, अभिरुचितः रुचिविषयो जात: 'तए णं तं जमालि खंत्तियकुमार अम्मापियरो एवं वयासी' ततः खलु तं जमालि क्षत्रियकुमारम् अम्बापितरी एवं वक्ष्यमाणरीत्या-अवादि. ष्टाम्-कथितवन्तौ ! 'धन्नेसि णं तुमं जाया ! कयत्थेण तुमं जाया ! कयपुन्नेसि ण तुमं जाया ! कयलक्खणे णसि तुम जाया!' हे जात! पुत्र त्वं धन्योऽसि खलु हे जात ! हे पुत्र ! त्वं कृतार्थोऽसि-सम्पादितस्वप्रयोजनोऽसि, हे जात ! हे पुत्र ! त्वं कृतपुण्योऽसि खलु उपार्जितपुण्योऽसि, हे जात ! हे पुत्र ! त्वं कृत. लक्षणोऽसि कृतानि विहितानि तथा सार्थकानि लक्षणानि शरीरचिन्हानि येन स मए समणस्स भगवओ महावीरस्स अंतिए धम्मे निसंते' हे मातापिता ! मैंने श्रमण भगवान महावीरसे धर्मका श्रवण किया है, 'से वि य मे धम्मे इच्छिए पडिच्छिए, अभिरुइए' वह धर्म मुझे इष्ट और अत्यन्त इष्ट हुआ है, तथा मेरी रुचिका विषय भी हुआ है, अर्थात् में उस धर्मको अपने जीवन में उतारनेका अभिलाषी हो रहा हूं 'तए णं तं जमालि खत्तियकुमारं अम्मापियरो एवं बयासी' क्षत्रियकुमार जमालिके इस प्रकारके अभिप्रायको जानकर उसके मातापिताने उससे क्या कहा-सोही प्रकट किया जाता है, उन्होंने कहा-'धन्नेसि णं तुम जाया ! कयत्थेणं तुमं जाया ! कयपुन्नेसि णं तुमं जाया ! कयलक्खणेसि तुमं जाया !' हे बेटा ! तुम धन्य हो, तुमने अपने प्रयोजनको प्राप्त कर लिया है, तुमने पुण्यको उपार्जित किया है बेटा! तुमने अपने शारीरिक
" एवं खलु अम्मताओ! मए समणस्स भगवओ महावीरस्स अतिए धम्मे निसंते હે માતાપિતા ! મેં શ્રમણ ભગવાન મહાવીરની પાસેથી ધર્મ શ્રવણ કર્યો છે " से वि य मे धम्मे इच्छिए, पडिच्छिए, अभिरुइए" धर्म भने ट, अत्यन्त ઈષ્ટ અને રુચિકર થયા છે એટલે કે તે ધર્મને હું મારા જીવનમાં ઉતારવા भा. छ. " तरण त जमालि खत्तियकुमार' अम्मापियरो एवं बयासी" ક્ષત્રિયકુમાર જમાલીને આ પ્રકારને અભિપ્રાય જાણીને તેના માતાપિતાએ તેને આ પ્રમાણે કહ્યું –
" धन्नेसि णं तुम जाया ! कयत्थेणं तुम जाया ! कयपुन्ने सि ॥ तुम जाया ! कयलक्खणे मिण तुर्म जाया ! ट! पन्य छे तने, ते तारा प्रयासन પ્રાપ્ત કરી લીધું છે (તું કૃતાર્થ એ છે કે, તે પુણ્યનું ઉપાર્જન કર્યું છે,
श्री. भगवती सूत्र : ८