Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टी० श०९ उ.३ ०५ जमालिवक्तव्यनिरूपणम् ताओ ! तुम्भेहिं अब्मणुनाए समाणे समणस्स भगवो महावीरस्स अंतिए मुंडे भवित्ता अगाराओ अगगारियं पवइत्तए' हे अम्बताता ! ततःखलु तदनन्तरम् अहं संसारमयोद्विग्ना-संसारभीतिव्याकुलः जन्मजरामरणेभ्यो भीतोऽस्मि, तत् तस्मात् कारणात् इच्छामि अभिवाञ्छामि खलु हे अम्बतातौ ! युष्माभिः अभ्यनुज्ञातः सन् श्रमणस्य भगवतो महावीरस्य अन्तिके मुंडो मुण्डितो भूत्वा अगारात् गृहात् निर्गत्य-गृहादिकं परित्यज्य अनगारिकता प्रव्रज्यां ग्रहीतुमिच्छामि' इति पूर्वेणान्वयः । ' तएण सा जमालिस्स खत्तियकुमारस्स माया तं अणिटुं अतं अपियं अमणुन्नं अमणामं अस्सुयपुव्वं सोच्चा, निसम्म सेयागयरोम कूवपगलंतविलीणगत्ता' ततःखलु सा जमालेः क्षत्रियकुमारय माता तां जमालिसमाणे समणस्स भगवओ महावीरस्म अंतिए मुंडे भवित्ता अगा राओ अणगारियं पव्वइत्तए' हे मातापिता! मैंने श्रमण भगशन महावीरके पास धर्मका श्रवण किया है, वह धर्म मुझे इष्ट (अभिलषित)
और विशेष रूपमें इष्ट (अभिलषित) हुआ है, अतः मैं चाहता हूं कि मैं उसे अपने जीवनमें उतारूं-क्योंकि मैं अब संसारके भयसे व्याकुल हो चुका हूं। अतः जन्म, जरा और मरणसे त्रस्त हुआ मैं हे मातापिता ! यह चाहता कि आपसे आज्ञा प्राप्त कर श्रमण भगवान के पास इस गृहस्थावस्थाका परित्याग करके संयम धारण कर लूं। 'तएणं सा जमालिस्स खत्तियकुमारस्त माया तं अणिटुं, अकंतं, अप्पियं, अ. मणुन्नं, अमणामं, अस्तुयपुव्वं गिरं सोच्चा, निसम्म, सेयागयरोम कूव पगलंतविलीणगता ' इस प्रकारसे क्षत्रियकुमार जमालिकी माताने समणस्स भगवआ महावीरस्स सिए मुंडे भवित्ता अगाराओ अणगारियं पवइत्तर" હે માતાપિતા ! મેં શ્રવણ ભગવાન મહાવીરની સમીપે ધર્મનું શ્રવણ કર્યું છે. તે ધર્મ મને ઈષ્ટ (અભિલવિત ) અને અતિશય ઈષ્ટ તથા રુચિકર લાગે છે. તેથી હું તેને જીવનમાં ઉતારવા માગું છું. હું સંસારના ભયથી વ્યાકુળ થઈ ગયે છું. જન્મ, જરા અને મરણના ખેથી ઉદ્વિગ્ન થયેલે હું આપની આજ્ઞા લઈને શ્રમણ ભગવાન મહાવીરની સમીપે દીક્ષા અંગીકાર કરીને ગૃહ स्थापत्याने त्या प्रशन म२॥१२था धा२५ ४२१६ माशु . ' तएण मा जमालिस खत्तियकुमारस्स माया त अणि?, अकंत, अप्पियं, अमणुन्नं, अमणामं, असुयपुव्वं, गिर सोचा, निमम्म, सेयागयरोमकूवपगळतविकीजगत्ता" ક્ષત્રિયકુમાર જમાલીની માતાએ જયારે પોતાના પુત્રની તે અનિષ્ટ, અકાન્ત,
श्री. भगवती सूत्र : ८