Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकाटीका श०९३०३३सू०५ जमालिवक्तव्यनिरूपणम्
४४७ णात् हे जात ! हे पुत्र ! आस्व तिष्ठ तावत् गृहस्थाश्रमे एव स्थिति विधेहि तावत् यावत् कालपर्यन्तं वयं जीवामः, ततः पश्चात् अस्मासु कालगतेषु मरणधर्म प्राप्तेषु सत्सु परिणतवयाः वृद्धावस्थासम्पन्नः वर्द्धिनकुलवंशतन्तुकायें वर्द्धितः पुत्रपौत्रादिभिर्ट द्धिमुपागतः कुलवंशतन्तुः कुलरूपो वंशः स एव तन्तुः दीर्घत्व सादृश्यात् कुलवंशतन्तुकार्य कृत्यं कुलवंशतन्तुकार्य तस्मिन् निरपेक्षः गार्हस्थ्यस्य सकलप्रयोजनमपेक्षारहितः सन् श्रमणस्य भगवतो महावीरस्य अन्तिके समीपे मुण्डो भूत्वा अगारात् गृहात् निर्गत्य अनगारितां साधुतां प्रजिष्यसि प्राप्स्यसि, प्रव्रज्यां ग्रहीष्यसीत्यर्थः ॥मू० ५॥
मूलम्-तए पं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी-तहावि णं तं अम्माताओ! जं णं तुब्भे ममं एवं वदह तुमंसि णं जाया ! अम्हं एगे पुत्ते इट्टे कंते तं चेव जाव पवइहिसि, एवं खलु अम्मताओ! माणुस्सए भवे अणेगजाइजरामरणरोगसारीरमाणसस्स पकामदुक्खवेयण. वसणसतोवद्दवाभिभूए अधुए अणियए असासए संझब्भरागसरिसे जलबुब्बुयसमाणे कुसग्गजलबिंदुसन्निभ सुविणगदसणोवमे विज्जुलयाचंचले अणिज्जे सडणपडणविद्धंसण धम्मे पुश्विं वा, पच्छा वा, अवस्तविप्पजहियत्वे भविस्तइ, से जीते हैं-तबतक तुम घर परही रहो-बादमें हम लोगोंके परलोक होजाने पर और तुम्हारे द्वारा कुलरूप वंशतन्तुकी वृद्धि हो चुकने पर तुम श्रमण भगवान महावीर के पास संयम धारण कर लेना. इस समय तक तुम वृद्ध हो जाओगे,, और तुम्हारा संसारिक कृत्य सब समाप्त हो जावेगा, उसमें फिर तुम्हारी अपेक्षा रहेगी नहीं, ॥ मू. ५ ॥ તેથી જ્યાં સુધી અમે જીવન્ત છીએ, ત્યાં સુધી તું ઘરમાં અમારી સાથે જ રહે. અમારું મૃત્યુ થઈ ગયા પછી અને કુલ રૂપ વંશવેલાની વૃદ્ધિ થઈ ગયા પછી, તું શ્રમણ ભગવાન મહાવીરની પાસે સંયમ અંગીકાર કરજે-ત્યાં સુધીમાં તું વૃદ્ધ પણ થઈ ગયે હોઈશ અને ગૃહસ્થ તરીકે બજાવવાની ફરજે પણ તે બજાવી લીધી હશે તેથી તે કાળે સંસારમાં તારી કેઈ અપેક્ષા નહીં રહેવાથી તું નિરપેક્ષ થઈને ગૃહસ્થાવસ્થાને ત્યાગ કરીને અણગારાવસ્થા ધારણ કરજે.સૂપ
श्री. भगवती सूत्र : ८