Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकाटीका श०९उ०३३९०५ जमालिवक्तव्यनिरूपणम् ४३५ स्यति, वन्दित्वा नमस्यित्वा तमेव पूक्तिमेव चातुर्घष्टं चतुर्घण्टोपेतम् अश्वस्थम् आरोहति-दुरुदित्ता समणस्स भगवओ महावीरस्स बतियाओ बहुसालाओ चेइयाओ पडिनिक्रवमइ ' अश्वरथमारुह्य श्रमणस्य भगवतो महावीरस्य अन्तिकात् बहुशालकात् चैत्यात्-उद्यानात् प्रतिनिष्क्रामति निर्गच्छति ' पडिनिक्खमित्ता सकोरंटजाव धरिज्जमाणेणं महया भडचडगर जाव परिक्खित्ते जेणेव खत्तियकुंडग्गामे नयरे तेणेव उवागच्छइ' प्रतिनिष्क्रम्य सकोरण्ट यावत् कोरण्टनामकपुष्यमाल्यदाम्ना सहितेन ध्रियमाणेन छत्रेण उपलक्षितो महता बृहता भटानां चटकर यावत् पहकसन्देन परिक्षिप्तः परिवेष्टितो यत्रैव क्षत्रिय कुमारग्रामं नगरं तत्रवोपागच्छति ‘उवागच्छित्ता खत्तियकुंडग्गामं नगरं मज्झं मज्जेणं जेणेव सए गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ ' नमस्कार करके फिर उनके पाससे उस ओर आया कि जहां पर उसका वह चार घंटोंवाला अश्वरथ रखा हुआ था. वहां आकर वह उस पर सवार हो गया 'दुरुहित्सा समणस्स भगवओ महावीरस्स अंतियाओ बहुसालाओ चेइयाओ पडिनिक्खमइ' सवार होकर वह श्रमण भग. वान महावीरके पाससे और उस बहुशालक वनसे चल दिया-'पडिनिक्खमित्ता सकोरंट जाव धरिज्जमाणेणं महया जाव भडचडगर परिक्खित्ते जेणेव खत्तियकुंडग्गामे नयरे तेणेव उवागच्छइ' ज्योंही वह अश्वरथ पर सवार हुआ कि छत्रधारियोंने उस पर कोरंट पुष्पकी मालाओंसे विभूषित छत्र तान दिया. बडे २ योधा उसके पास आ गये-इस तरह योधा और महायोधाओंके समूहसे घिरा हुआ होकर वह क्षत्रियकुण्डग्रामकी ओर चल दिया, 'उवागच्छित्ता खत्तिय कुण्डग्गामं नयरं मज्झं मज्झेणं जेणेव सए गिहे जेणेव बाहिरिया उवट्ठाणઘંટડીવાળા રથ ઊભે હતું ત્યાં ગયો. ત્યાં જઈને તે રથમાં બેસી ગયે. " दुरुहिता समणस भगवओ महावीरस्स अतियाओ बहुसालाओ चेइयाओ पडिनिक्खमइ” २थमा सवार २ ते श्रम समपान मडावीनी पाथी तथा महुशाs Gधानमाथी २ाना था. "पडिनिक्खमित्ता सकोरंट जाव धरिज्जमाणेणं महया भडचडगर जाव परिक्खि ते जेणेव खत्तियकुंडग्गामे नयरे तेणेव उवागच्छ " श्यमा सवार थतांनी साथै ७त्रधारीया तना 6५२ કોઢ પુષ્પની માલાઓથી સુશોભિત છત્ર ધારણ કર્યું અને મોટા મોટા
દ્ધાએ તેની પાસે તેની રક્ષા માટે ઉપસ્થિત થઈ ગયા. આ રીતે દ્ધાઓ અને સુભટના સમૂહથી ઘેરાયેલે તે ક્ષત્રિયકુંડગ્રામ નગર તરફ આગળ વધે.
" उवागच्छित्ता खत्तियकुडग्गाम नयर मझ मझेणं जेणेव सप गिहे
શ્રી ભગવતી સૂત્ર: ૮