Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३९८
भगवतीसूत्रे श्रामण्यपर्यायं पालयति, पालयित्वा मासिक्या संलेखनया आत्मानं जषयति, जूषित्वा पष्टिं भक्तानि अनशनेन छिनत्ति, छित्वा यस्यार्थ क्रियते निग्रन्थित्वं तमर्थ निर्वाणरूपमर्थरूपमाराधयति, आराध्य सिद्धा बुद्धा मुक्ता परिनिर्वाति सर्वदुःखाहीणा जाता ॥मू० ३॥
जमालि वक्तव्यता मूलम् -" तस्स णं माहणकुंडग्गामस्स नयरस्त पञ्चस्थिमेणं एत्थ णं खचियकुंडग्गामे नामं नयरे होत्था, वण्णओ, तत्थ णं खत्तियकुंडग्गामे नयरे जमाली नाम खत्तियकुमारे परिवसइ, अदित्ते जाव अपरिभूए उपिं पासायवरगए फुट्टमाणेहिं मुइंगमथएहिं बत्तीसइबद्धेहिं नाडएहिं णाणाविहवरतरुणी संपउत्तेहिं उवनच्चिजमणे उवनच्चिजमाणे उवगिजमाणे उवगिजमाणे उवलालिज्जमाणे उवलालिजमाण पाउसवासारत्तसरदहेमंतवसतीगम्हपजते छप्पिउऊ जहाविभवेणं माणमाणे माणमाणे कालं गाले माणे इहे सदफरिसरसरूवगंधे पंचविहे माणुस्सए कामभोगे पच्चणुब्भवमाणे विहरइ । तए णं खत्तियकुंडग्गामे नयरे सिंघाडगतियचउक्कचच्चर जाव बहुजणसद्देइवा जहा बहुत वर्षों तक श्रामण्य पर्यायका पालन किया, बादमें एक मासिको संलेखना उसने धारण करली और ६० भक्तोंका अनशन द्वारा परित्याग कर जिसकी प्राप्तिके निमित्त उसने निर्ग्रन्थ अवस्था धारण की उस अर्थकी-निर्वाणरूप अर्थकी-आराधना वह करने लगी। आराधना करके वह सिद्ध, बुद्ध, मुक्त बनकर बिलकुल शीतीभूत हो गई, और सर्व दुःखोसे सर्वथा रहित हो गई ॥मू०३॥ અનેક વર્ષ સુધી શ્રમણ્યપર્યાયનું પાલન કર્યું. ત્યારબાદ તેમણે એક માસનો સંથારો કરીને અનશન દ્વારા ૬૦ ભકતેને પરિત્યાગ કર્યો. આ પ્રમાણે કરીને તેમણે નિર્વાણરૂપ સાધ્યની આરાધના કરવા માંડી. આરાધના કરીને તેઓ સિદ્ધ, બુદ્ધ, મુક્ત, પરિતાપ રહિત અને સર્વ દુખેથી સર્વથા રહિત બની ગયાં. શાસૂ૦૩
श्री. भगवती सूत्र : ८