Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमैयचन्द्रिका टी० २०९ उ० ३३ ९०४ जमालिवक्तव्यनिरूपणम्
४११
प्रतिपत्तव्यम् । एकदिशम् एकाभिमुखाः-एकदिशाभिमुखाः सन्तः जनाः क्षत्रियकुंडग्रामस्य नगरस्य मध्यमध्येन निर्गच्छन्ति, 'निग्गच्छित्ता' जेणेव माहणकुंडग्गामे न परे जेणेच बहुसालए चेइए. एवं जहा उबवाइए जाव तिविहाए पज्जु वासणाए पज्जुवासंति' क्षत्रियकुण्डग्रामनगरात् निर्गत्य यत्रैव ब्राह्मणकुण्डग्रामनगरमासीत् यत्रै बहुशालकं चैत्यमासीत् - तस्मिन्नेव स्थाने एवं पूर्वरीत्या यथा औषपाति के पूर्वार्धे अष्टत्रिशत्तमे सूत्रे यावत उपागच्छन्ति, उपागत्य श्रमणं भगवन्तं महावीरं वन्दन्ते नमस्यन्ति, वन्दित्वा नमस्थित्वा त्रिविधया पर्युपासनया पर्युपासते । 'तरणं तस्स जमालिस खत्तियकुमारस्स तं महया जणसद्दे वा जाव जगसन्निवायं वा सुणमाणस्त वा इत्यादि रूासे औपपातिक सूत्र में पूर्वार्ध ३८ वे सूत्र में कहा गया हैवैसाही कथन यहां पर भी लगा लेना चाहिये। इस तरहसे वे सबके सब मनुष्य आपसमें विचार कर एक दिशाकी तरफ मुंह किये हुए क्षत्रिय कुण्डग्राम नगरके ठीक बोचोवीच से होकर निकले 'जेणेव मा. हणकुंडग्गामे नयरे जेणेव बहुसालए चेइए एवं जहा उववाइए जाव तिविहाए पज्जुवासणाए पज्जुवासंति' और निकलकर जहां ब्राह्मणकुण्डग्राम नगर था, और जहां वह बहुशालक चैत्य उघान था, वहां पर आये औपपातिक सूत्रके पूर्वार्धके ३८ वें सूत्रके अनुसार वहां आकर उन्होंने श्रमण भगवान् महावीरको वन्दना की, नमस्कार किया और बन्दना नमस्कार कर-फिर उन्होंने उनकी विविध पर्युपासनासे उपासना की। 'तएणं तस्स जमालिस्स खत्तियकुमारस्स तं महया जणसई वा જેવું કથન ઔપાતિક સૂત્રના પૂર્વાર્ધના ૩૮ માં સૂત્રમાં કરવામાં આવ્યું છે, તે કથન અહીં પણ ગ્રહણ કરવું. તે બધા લેકે પરસ્પરની સાથે આ પ્રમાણે વાતચીત કરતાં કરતાં એક દિશા તરફ (બ્રાહ્મણકુંડ નગર તરફ) મુખ કરીને ક્ષત્રિયકુંડ નગરની બરાબર વચ્ચે વચ્ચે થઈને મહાવીર પ્રભુની પાસે જવાને भाटे ५७या. “ जेणेव माहणकुडग्गामे नयरे जेणेव बहुसालए चेइए एवं जहा उवाइर जाव तिविहाए पज्जुवासणाए पज्जुवासंति” भने त प्राय કુંડગ્રામ નગર હતું, જ્યાં બહુશાલક ચિત્ય હતું ત્યાં આવી પહોંચ્યા. ત્યાં જઈને તેમણે શું કર્યું તે ઔપપાતિક સૂત્રમાં ૩૮ માં સૂત્રમાં આ પ્રમાણે બતાવ્યું છે–ત્યાં જઈને તેમણે શ્રમણ ભગવાન મહાવીરને વંદણ કરી, તેમને નમસ્કાર કર્યા વંદણું નમસ્કાર કરીને તેમણે તેમની વિવિધે (મન, વચન અને કાયાથી) પપાસના કરી.
श्री. भगवती सूत्र : ८