Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४२४
भगवती मन्त्रिणः प्रसिद्धाः सचिवाः, महामन्त्रिणो मन्त्रिमण्डलप्रधानाः, गणकाः गणि. सज्ञा, दौवारिकाः, प्रतीहारा, अमात्याः राज्याधिष्ठायका, चेटाः चरणसेवकाः, पीठमर्दाः वयस्याः, नगरं नगरवासिप्रकृतिमण्डलम् , निगमाः वणिग्जननिवासः श्रेष्ठिनः श्री देवताऽध्यासितसौवर्णपविभूषितशिरसः, सेनापतयः-सैन्य नायकाः दताः अन्येषां राजादेशनिवेदकाः, सन्धिपालाः राजसन्धिरक्षकाः, तैः साधै न केवलं तैः सह किन्तु संपरिवृतः-सम्-समन्तात् परिवृतः परिकरित, इति भावः ' जाव चंदणाकिन्नगायसरीरे सवालंकारविभूसिए मज्जणधराओ पडिनिक्वमह जाव यावत् चन्दनाकीर्णगात्रशरीरः-चन्दनानुलिप्त देहः, शासनके संचालनकी सलाह देनेवाले का नाम मंत्री है, सचिव भी इसी प्रकारके होते हैं, मंत्रि मण्डल के जो प्रधान होते हैं, वे महामंत्री हैं, ज्योतिष शास्त्रके जो ज्ञाता होते हैं, वे गणक हैं, द्वारपालका नाम दौवारिक है, राज्यके अधिष्ठायकका नाम अमात्य है. चरण सेवकोंका नाम चेट है, वयस्योंका नाम पीठमर्द है, नगरनिवासी प्रजाजनका नाम नागरिक है, वणिगजनों के निवास हो उस स्थान का
नाम निगम है, श्री देवतासे युक्त - सौवर्णपट्टसे विभूषित जिनका मस्तक होता है, वे अष्ठी हैं। सेनानायकका नाम सेनापति है, दूसरोंसे राजाओंके आदेशोंको कहनेवाले दूत हैं, राज्यकी मन्धिके रक्षक सन्धिपाल हैं, इन सब अनेक गणनायक आदिकोंसे घिरा हुआ एवं 'जान चंद गाकिनगायसरीरे सव्वालंकारविभूसिए मजणधराओ पडिणिक्खमइ ' यावत् चन्दनसे जिसका पूरा शरीर કાર્યમાં રાજાને સલાહ દેનાર વ્યક્તિને મંત્રી કહે છે. સચિવ એટલે પ્રધાન તે પણ રાજ્ય સંચાલનના કાર્યમાં રાજાને મદદ કરે છે. મંત્રીમંડળના વડાને મહામંત્રી કહે છે, જતિષ શાસ્ત્રના જાણકારને “ગણુક” કહે છે. દ્વારપાલને દૌવારિક ” કહે છે, રાજ્યને અધિષ્ઠાયકને અમાત્ય કહે છે, ચરણસેવકને • 2' छ, वयस्यान पाम' ४ छ, ननिवासी प्रशनने नगर भय नाग२ि४ ४७ छ, पनि (वेपारी) २ 'नियम ४९ छ, सुप પકથી વિભૂષિત જેનું મસ્તક હોય છે એવા લક્ષ્મી પતિને શ્રેષ્ઠી કહે છે, સેનાના નાયકને સેનાપતિ કહે છે, રાજાની આજ્ઞા અન્યને પહોંચાડનારને દૂત કહે છે અને રાજ્યની સન્ધિના રક્ષકને સભ્યપાલ કહે છે.
मा शयनाय साहसाथी वीराय " जाव चदणाकिन्नगाय सरीरे सव्वालंकारविभूसिए मज्जणधराओ पडिणिक्खमइ” भने यन्दनथी वित शरी.
श्री. भगवती सूत्र : ८