Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४०४
भगवतीसूत्रे ____टीका-पूर्वम् ऋषभदृत्तचरितं कथितम् । य एतादृशो भगवद्वचने श्रद्धावान् न भवति स निह्न मतां प्रप्नोति इति प्रसङ्गात् जमालिनियवक्तव्यतामाह'तस्स णं' इत्यादि। 'तस्स णं माहणकुंडग्गामस्स नयरस्स पच्चत्थिमेणं, एस्थ णं खत्तियकुण्डग्गामे नाम नयरे होत्था वण्णओ' तस्य खलु पूक्तिस्य ब्राह्मणकुण्डग्रामस्य नगरस्य पश्चिमे पश्चिमदिग्भागे अत्र खलु क्षत्रियकुण्डग्राम नाम नगरमासीत्, वर्णकः, अस्य वर्णनम् औषपातिकोक्तचम्पानगरीवर्णनवदेव बोध्यम् , ' तत्थ णं खत्तियकुण्डग्गामे नयरे जमाली नाम खत्तियकुमारे परिवसई' तत्र खलु क्षत्रियकुण्डग्रामेनगरे जमालिन म क्षत्रियकुमारः परिवसति,
जमालि वक्तव्यता'तस्स माहणकुंडगामस्त' इत्यादि ।
टीकार्थ--पहिले ऋषभदत्तका चरित्र कहकर सूत्रकारने इस सूत्र द्वारा यह कहा है, कि जो भगवान के वचन में ऐसी श्रद्धावाला नहीं होता है-वह निह्नवताको प्राप्त कर लेता है, इसी प्रसङ्गको लेकर उन्होंने यहां जमालि निलवकी वक्तव्यता प्रकटकी है-' तस्स णं माहणकुंडग्गामस्त नयरस्त पच्चस्थिमेणं एस्थ णं खत्तियकुंडग्गामे नामं नयरे होत्था वण्णओ' उस पूर्वक्ति ब्राह्मण कुण्डग्राम नगरके पश्चिमदिग्मागमें क्षत्रियकुण्डग्रामका नगर था औपपातिक सूत्र में जैसा वर्णन चम्पा. नगरीका किया गया है-वैसाही वर्णन इस नगरका जानना चाहिये । 'तत्थ णं खत्तियकुंडग्गामे नयरे जमालि नाम खत्तियकुमारे पडिवसई' उस क्षत्रिय कुण्डग्राम नगर में जमाली नामका क्षत्रियकुमार रहता था.
જમાલિ વતવ્યતા– " तस्स णं माहणकुंडगामस्स" त्यादिટીકાથ–
નિય પ્રવચનમાં શ્રદ્ધા રાખીને નિર્વાણ પામનાર ઋષભદત્તની વાત કરીને હવે સૂત્રકાર આ સૂત્ર દ્વારા એ વાત પ્રકટ કરે છે કે જે માણસ ભગવાનનાં વચનમાં એવી શ્રદ્ધા રાખતો નથી, તે નિદ્ભવતા પ્રાપ્ત કરે છે. તે વાતનું પ્રતિપાદન કરવા માટે અહીં જમાલિ નિહારની વક્તવ્યતા આપपामा मावेस छ-" तस्स णं माहणकुडग्गामस्स नयरस्स पच्चस्थिमेणं ए त्थ णं खत्तियकुंडग्गामे नामं नयरे होत्था वण्णओ" पूरित प्राराम नामना નગરની પશ્ચિમ દિશામાં ક્ષત્રિયકુંડગ્રામ નામનું નગર હતું. તેનું વર્ણન ઔપपाति सूत्रमा पसी या नगीना वन प्रमाणे समा. “ तत्थ गं खत्तियकुंडग्गामे नयरे जमालि नाम खत्तियकुमारे पडिवसइ" ते क्षत्रिय
श्रीभगवती. सूत्र: ८