Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३९४
भगवती सूत्रे
मासिक्या संलेखनया आत्मानं संवेज्य पष्टिभक्तानि अनशनेन छिनत्ति, 'छेदित्ता जस्साए कीर नगभावे जाव तम आराह' छित्वा यस्यार्थं क्रियते नग्नभावो निर्ग्रन्थत्वं यावत् तमर्थ निर्वाणरूपम् आराधयति 'आराहेता जाव सन्ध दुक्खपही ' आराध्य यावत् सिद्धो बुद्धो, मुक्तः सर्वदुःखमहीणः सर्वदुखरहितो जातः इति,
संप्रति देवानन्दा वक्तव्यतामाह - तर णं सा देवानंदामाहणी समणस्स भगवओ महावीरस अंतियं धम्मं सोच्चा निसम्म हट्टतुट्टा समणं भगवं महावीरं तिक्खुत्तो आया हिपयाहिणं जाव नमसित्ता एवं क्यासी' ततः खलु सा देवानन्दा ब्राह्मणी श्रमणस्य भगवतो महावीरस्य अन्तिके समीपे धमेपिदेशं श्रुत्वा निशम्य हृष्टतुष्टा श्रमणं भगवन्तं महावीरं त्रिःकृत्वः त्रिवारम् आदक्षिणप्रदक्षिणं यावत् करोति, आदअणसणाए छेदेइ' संलेखना धारण करके ६० भक्तोंका अनशन द्वारा उसने छेदन किया-' छेदित्ता जस्साए कीरह नग्गभावे जाव तमहं आराहइ ' छेदन करके जिसके निमित्त उसने निर्ग्रन्धता धारण की उस अर्थकी निर्वाणरूप स्वाभिलषितकी उसने आराधना की, 'आराहेत्ता जाव सव्वदुक्खपहीणे' आराधना करके वह यावत्-सिद्ध, बुद्ध, मुक्त सर्व दुःखों से रहित बन गया ।
अब सूत्रकार देवानंदा विषयक कथन करते हुवे कहते है ' तरणं सा देवाणंदा माहणी समणस्स भगवओ महावीरस्स अतियं धम्मं सोच्चा निसम्म हतु समणं भगवं महावीरं तिक्खुसो आयाहिणपयाहिणं जाव नमसिता एवं वयासी' श्रमण भगवान् महावीर से धर्मका श्रवण करके और हृदयमें उसे धारण करके देवानन्दा ब्राह्मणी भी बहुत हर्षित हुई, और आनं
66
અને સંથારા કરીને તેમણે ૬૦ ભક્તોનું અનશન દ્વારા છેદન કર્યું' (એટલે કે એક માસના ઉપવાસેા કર્યાં ) छेदित्ता जलद्वार कीरइ नगगभावे जाव तमट्ठे आराइ ” છેકન કરીને જે ધ્યેયની સિદ્ધિ માટે તેમણે નિગ્ન થતા ધારણ કરી હતી, તે ધ્યેયની (નિર્વાણુ રૂપ સ્વાભિલષિત વસ્તુની ) તેમણે આરાધના ४. “ आराहित्ता जाव सन्दुक्ख पहि " आराधना उरीने तेथे। सिद्ध, બુદ્ધ, મુક્ત અને સર્વ દુઃખેાથી રહિત બની ગયા.
હવે સૂત્રકાર દેવાનંદા સબધીનું કથન કરે છે.
" तरणं सा देवाणंदा माहणी समणस्स भगव ओ महावीरस्स अतियं धम्मं मोच्या निसम्म हट्ठा समणं भगवं महावीर तिक्वत्तो आयाणिपयाहिणं जात्र नमंसित्ता एवं वयासी " શ્રમણ ભગવાન મહાવીરની પાસે ધર્મોપદેશ શ્રવણુ કરીને અને તેને હૃદયમાં ધારણ કરીને દેવાનંદા બ્રાહ્મણીને પણ ઘણા જ હુ
શ્રી ભગવતી સૂત્ર : ૮