Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३७४
भगवतीसूत्रे नूपुराभ्यां मणिमेखलया हारेण विरचितैः रतिदैर्वा उचितैः युक्तैः योग्यरित्यर्थः कटकैश्च अङ्गुलीयकैन एकावल्या विचित्रमणिमयकण्ठमूत्रेण च उरःस्थेन ग्रैवेयकेण च प्रसिद्धेन उरस्थग्रेवेय केण वा श्रोणिसूत्रकेण च कटीमूत्रेण नानामणिरत्नानां भूषणैश्च विराजितमहं शरीरं यस्या सा तथा, ' चीण सुयवत्यपवर परिहिया' चीनांशुकवस्त्रप्रवरपरिहिता चीनांशुक नाम वस्त्राणां मध्ये प्रवर वस्त्रं परिहितं धृतं यया सा तथा 'दुगुल्लसुकुमाल उत्तरिज्जा' दुकूलसुकुमारोतरीया दुकूल:-तरुगुल्मविशेषवनस्पतिस्तद्वल्काज्जातं दुकूल-पट्टवस्त्रविशेषः तत्सुकुमारमुत्तरीयम् उपरिकायाच्छादनं यस्याः सा तथा 'सयोउयसुरभिकुमुगबरियसिरया ' सर्वत्र्तकसुरभिकुसुमैई ता वेष्टिताः शिरोजाः केशकलामा यस्याः तउरत्थ गेवेज्जसोणिसुत्तगनाणामणिरयणभूसणविराइयंगी,बाद में उसने दोनों चरणों में सुन्दर नूपुर पहिरे, कटिमें मणिरचित मेखला पहिनी, गले में सुन्दर हार पहिरा, अच्छे लगनेवाले दो कडे हाथों में पहिरे, अंगुलियों में अंगूठियां पहिनी, कंठमें विचित्र मणिमय एकावली हार पहिरा । इस तरह चरण प्राप्त नूपुरोंसे मणि मेखलासे, हारसे, सुहावने कडोसे, अंगूठियोंसे, एकावलोहारसे, उरस्थ ग्रैवेयकसे, कटिसूत्रसे, एवं नानामणियोंके तथा रत्नोंके आभूषणोंसे उसने अपने शरीरको विभूषित किया, 'चीणंसुयवस्थपवरपरिहिया' वस्त्रों में सबसे श्रेष्ठ चीनांशुक वस्त्र स्नान के बाद उसने पहिरा 'दुगुल्लसुकुमाल उत्तरिज्जा' दुकूल-वृक्षकी त्वचा विशेषके बने हुए पट्ट वस्त्रके सुकुमार उत्तरीय वस्त्रको-ओढनीको-ओढा 'सव्योउयउरत्थगेवेज सोणिसुत्तगनाणामणिरयणभूसणविराइयंगी" त्यामा६ तो मन પગમાં સુંદર નૂપુર પહેર્યા, કેડે મણિનિર્મિત મેખલા પહેરી, ગળામાં સુંદર હાર પહેર્યો, અને હાથમાં બે સુંદર કડાં પહેર્યા, આંગળીઓમાં વીંટીએ પહેરી, કંઠમાં વિચિત્ર મણિમય એકાવલી (એક સરે) હાર પહેર્યો. આ રીતે નૂપુરેથી, મણિમેખલાથી, હારથી, સુંદર કડાંથી, વીંટીઓથી, એકાવલી હારથી, ઉરસ્થ શ્રેયકથી, કટિસૂત્રથી અને વિવિધ મણિઓ તથા રત્નનાં माभूषणाथी तेथे पोताना शरीरने विभूषित यु", " चीण सुयवस्थपवर. परिहिया " स्नान शने तो श्रेष्ठ थानांशु पर परिधान , “ दुगुल्ल सुकुमालउत्तरिज्जा" tya-भवृक्षना exawlथी मनापामा मावेस प. पर्नु सुभा२ उत्त१५ प (16) यु. “सबोउय. सुरभिकुसुमवरिथसिरया " सघणी तुमाना सुगन्धिहा२ सुंदर पु० १९
श्रीभगवती. सूत्र: ८