Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
-
-
प्रमेयचन्द्रिकाटीका श०९ उ०३३ सू०२ देवानन्दापुत्रवात्सल्यतावर्णनम् ३८५ हे भदन्त ! किं खलु कथम् केन कारणेन एषा देवानन्दा ब्राह्मणी आगतप्रस्नवाआयातस्तनाग्रदुग्धा तदेव पूर्वोक्तरीत्यैव यावत प्रप्लुतलोचना संव्रतवलयबाहुः कञ्चुकपरिक्षिप्ता धाराहतकदम्ब पुष्पमिव समुच्छ्वसितरोमकूपा देवानुप्रियम् । अनिमेषया पक्ष्मपातरहितया दृष्टया प्रेक्षमाणा २ अवलोकयन्ती तिष्ठती? मगवानाह-' गोयमाइ, समणे भगवं महावीरे भगवं गोयमं एवं क्यासी' हे गौतम ! इत्येवमामन्त्र्य श्रमणो भगवान महावीरो भगवन्तं गौतमम् एवं वक्ष्यमाणपकारेण अबादीत-' एवं खलु गोयमा ! देवाणंदा माहणी मम अम्मा, अहण्णं देवाणंदाए माहणीए अत्तए ' हे गौतम ! एवं खलु पूर्वोक्ता इयं देवानन्दा ब्राह्मणी मम अम्बा माता वर्तते, अहं खलु देवानन्दाया ब्राह्मण्या आत्मजः पुत्रोऽस्मि, 'तए णं सा देवाणंदा माहणी तेणं पुचपुत्तसिणेहाणुराएणं आगय पण्हया जाव दूध भर आया है यावत्-जिसके रोमकूपों में रोमराजि खड़ी हो गईहै ऐसी यन कर, आप देवानुप्रियको अनिमिष दृष्टिले देखती हुई खडी है ? यहां यावत् पदसे प्रप्लुतलोचना,संवृतवलयबाहुः,कञ्चुकं परिक्षिप्ताः, धाराहतकदयपुष्पमिव समुच्छसित' इस पूर्वक्ति पाठका संग्रह हुआ है। 'गोयमाइ' हे गौतम ! इस प्रकार संबोधित करके 'समणे भगवं महावीरे भगवं गोयमं एवं वयासी' श्रमग भगवान महावीरने 'भगवं गोयमं एवं वयासी' भारान् गौतमसे ऐसा कहा 'एवं खलु गोयमा' हे गौतम ! इसका कारण ऐसाहै कि 'देवागंदा माहणी मम अम्मयाअहण्णं देवाणंदाए माहणीए अत्तए' देवानंदा ब्राह्मणी मेरी माता है और मैं इसका पुत्र हूं । 'तएणं सा देवाणंदा माहणी तेणं पुत्रपुत्त. જેનાં સ્તને દૂધથી ભરાઈ ગયાં છે, યાવત્ જેનાં રમકૃપમાં મરાજિ ઊભી થઈ ગઈ છે, એવી આ દેવાનંદ બ્રાહ્મણી ઊભી ઊભી આ૫ દેવાનુપ્રિયની त२५ सय १ष्टिथी श! माटे निरमी रही छे ? (सही ' यावत्' ५४थी " प्रजुतलोचना, संवृनवउयबाहुः कञ्चुकं परिक्षिप्ताः धाराहतकदंबपुष्पमिव समु.
खित " मा सूत्र५४ बाय ४२राये छ) “ गोयमाइ" गौतम ! " मा अभाव समाधान उरीन " समणे भगवं महावीरे भगव' गोयमं एवं यासी" શ્રમણ ભગવાન મહાવીરે ભગવાન ગૌતમને આ પ્રમાણે જવાબ આપે
" एवं खलु गोथमा !" है गौतम ! ते २१ मे छ है "देवाणंदा माहणी मम अम्मगा-अहण्ण देवाण दाए माहणीए अत्तए" देवान ह। प्राशी भारी माता छ भने तमना पुत्र शु. “ तए ण सा देवाण'दा माहणी भ०-४९
श्री भगवती सूत्र : ८