Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकाटीश.९उ.३३सू०१ ऋषभवत्त निर्वाणवर्णनम् ___ ३१३ स्थिता उपस्थानशाला सभास्थानम् आसीत् , यत्रैव यस्मिन्नेव प्रदेशे धार्मिक यानपवरमासीत्, तत्रा तस्मिन्नेव प्रदेशे उपागच्छति, ' उवागच्छित्ता धम्मियं जाणप्पवर दुरूढे' उपागत्य धार्मिकं पूर्वोक्त यानप्रवरम् आरूढः । 'तएणं सा देवाणंदा माहणी अंतो अंतेउरंसि व्हाया, कयवलिकम्मा कयकोउयमंगलपायच्छित्ता' ततः खलु सा देवानन्दा ब्राह्मणी अन्तःपुरस्य अन्तः मध्ये स्नाता कृतस्नाना, कृतबलिकर्मा वायसादिभ्यो दत्तान्नभागा, कृतकौतुकमङ्गलपायश्चित्ता कृ. तानि कौतुकमङ्गलान्येव प्रायश्चित्तानि दुःस्वमादिदोषनिवारणार्थमवश्यं कर्तव्यत्वात् यया सा तथा, तत्र कौतुकानि मपीतिलकादीनि, मङ्गलानि दध्यक्षतादीनि ' किंच वरपादपत्तने उरमणिमेहलाहारविरइयउचियकडगखुड्डाग० एकावलीकंठसुत्तउरत्थगेवे. ज्जसोणिमुत्तगनाणामणिरयणभूसणविराइयंगी' किश्चान्यद् वराभ्यां पादप्राप्त जाणप्पवरे, तेणेव उबागच्छइ ' जहां पर बैठक बनी हुई थी और जहां पर वह धार्मिक श्रेष्ठ रथ था-वह वहां पर आया 'उवागच्छित्ता धम्नियं जागप्पवरं दुरूढे' वहाँ आकर फिर वह उस धार्मिक श्रेष्ठ रथमें बैठ गये ' तएणं सा देवाणंदा माहणी अंतो अंतेउरंसि व्हायो, कयबलिकम्मा, कयको उयमंगलपायच्छित्ता' इसके बाद उस देवानन्दा ब्राह्मगीने अन्तःपुरके भीतर स्नान किया, बलिकर्म किया-वायस(काक) आदिकोंके लिये अन्नका विभाग किया-अवश्य करणीय होनेसे कौतुक मंगलरूप दुःस्वप्नादिदोषनिवारणकेलिए प्रायश्चित्त कर्म किया मषी तिलक आदि कौतुक और दधि अक्षत आदि मंगल शब्द से गृहीत हुए है। 'किंच घरपादपत्तने उरमणिमेहलाहारविरइय उचियकडगखुड्डागएगावलीकंठसु સ્થાન શાળા હતી, અને જ્યાં તે શ્રેષ્ઠ ધાર્મિક રથ ઊભું હતું, ત્યાં આવ્યું. "उबागच्छिंत्ता धम्मियं जाणवर दुरूढे" त्या भावाने ते महत्तसार તે શ્રેષ્ઠ રથમાં બેસી ગયો. ' હવે દેવાનંદાએ મહાવીર પ્રભુના દર્શનાર્થે જવા માટે કેવી તૈયારી કરી ते “तएणं सा देवानंदो" त्या सूत्रा द्वारा 42 ४२१ामा मायुं छे. " तएणं सा देवाणंदा माहणो अंतो अतेउसि व्हाया, कयबलिकम्मा, कयकोज्यमंगलपायच्छित्ता" त्या२मा हवानामे मत:पुरमा स्नान यु", मतिम કર્યું (વાયસ- કાગડાઆદિને માટે અન્નને વિભાગ કર્યો) સ્વમાહિદોષ નિવારણ માટે અવશ્ય કરવાગ્યે મંગલરૂપ પ્રાયશ્ચિત્ત કર્મ કર્યું. કૌતુક પદથી મેશનું તિલક આદિ ગ્રહણ થયેલ છે અને મંગળ પદથી દહી અક્ષત આદિ શબ્દ ગૃહીત થયા છે) (किं च वरपादपत्तनेउरमणिमेहलाहारविरइय उपियकडाखुड्डाग. एकापलीकंठसुत्त.
श्री. भगवती सूत्र : ८