Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसत्रे
३६२
मासीत्, वर्णकः, अस्य नगरस्य वर्णनं चम्पानगरीवर्णनवद् बोध्यम्, 'बहु सालए चेइए वण्णओ' बहुशालकं नाम चैत्यम् - उद्यानम् आसीत् वर्णकः, अस्य वर्णनमपि पूर्णभद्र चैत्यवद् बोध्यम्, 'तत्य णं माइणकुण्डग्गामे नवरे उसमदत्ते नामं माहणे परिवस ' तत्र खलु ब्राह्मणकुण्डग्रामे नगरे ऋषभदत्तो नाम ब्राह्मणः परिवसति ' अड्डे, दित्ते, जाव अपरिभूए ' आढ्यः समृद्धः, दीप्तः तेजस्वी, हप्तो वादर्पवान, यावत् विस्तीर्णविपुलभवनशयनासनयानवाहनाकीर्णः अपरिभूतः परैरपराभूतः 'रिवेयजजुज्बेयसामवेयअथन्त्रणवेय जहा खंदओ जाव अन्नेसुबहु भन्नए नएट परिनिट्टिए ऋग्वेद-यजुर्वेद सामवेदा-थर्ववेदवण्णओ' उस कालमें और उस समय में ब्राह्मणकुण्डग्राम नामका नगर था इस नगरका वर्णन चंपा नगरीके वर्णन जैसा जानना चाहिये 'बहुसालए चेहए - वण्णओ' इसमें बहुशालक नामका चैत्य-उद्यान था इसका वर्णन भी औपपातिक सूत्र में वर्णित पूर्णभद्र चैत्य उद्यान की तरह जानना चाहिये । ' तत्थ णं माणकुंडग्गामे नयरे उसभदते नामं माणे परिवसह ' उस ब्राह्मणकुण्डग्राम नगर में ऋषभदत्त नामका ब्राह्मण रहता था 'अहढे दिले, जाव अपरिभूए ' यह समृद्ध एवं तेजस्वी अथवा दर्पशाली था यावत्-इनके बहुत बडे मकान थे, शयनासन यान वाहन से ये परिपूर्ण था, दूसरे जन इनका थोडासा भी तिरस्कार नहीं कर सकते थे ऐसा इनका प्रभाव था 'रिउव्वेयजजुव्वेय सामवेय
वणवे जहा खंदओ जाव अन्नेसु य बहुल बंभन्नएस नए परए ' ये ऋग्वेद, यजुर्वेद, सामवेद, अथर्ववेद इन चारों वेदोंमें
1
66
નગરીના વર્ણન પ્રમાણે સમજવું. बहुसालए चेइए - वण्णओ " ते नगरमां ખડુશાલક નામનું ઉદ્યાન હતું. તેનું વર્ણન પશુ ઔપપાતિક સૂત્રમાં વધુ વેલા પૂર્ણ ભદ્ર ચૈત્ય-ઉદ્યાનના વર્ણન પ્રમાણે સમજવું.
66
तत्थ णं माहणकुंजग्गामे नयरे उसभदत्ते नामं माहणे परिवइ " ते श्राह्मशुडु उग्राभ नगरभो ऋषभ नामे थे। ग्राम रहेतेो हतो. " अड्डे, दित्ते, जाव अपरिभूए " ते घो। धनाढ्य मने देदीप्यमान हतो, तेने बयां વિશાળ મકાના હતાં, શયનાસન, યાન, વાહન અગ્નિની તે તેને ત્યાં પરિ પૂતા હતી, તે એટલા પ્રભાવશાળી હતા કે કાઇ તેના બિલકુલ તિરસ્કાર કરી શકતા ન હતા અને તેના પરાભવ કરવાને કેાઈ સમ` ન હતું.
66
रिउब्वेय, जज्जुवेय, सामवेय, अथव्वणवेय जहा खंदओ जाब अन्नेसु य वहु बंभन्नपसु नए परिनिट्ठिए " ऋग्वेद, यजुर्वेद, सामवेह अने
શ્રી ભગવતી સૂત્ર : ૮