Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे विहितः आपीडः शिरोभूषणं शेखरो ययोस्तौ तथा ताभ्यां नीलोत्पलकृतापीडकाभ्याम् एतादृशाभ्याम् ' पवरगोणजुवाणएहिं ' प्रवरगोयुवभ्यां श्रेष्ठबलीवर्दाभ्यां युक्तमेव योजितभेव यानप्रवरमुपस्थापयतेति अग्रेण सम्बन्धो बोध्यः। अथ यानप्रवरविशेषणमाह-' नाणामणिरयणघंटियाजालपरिगयं मुजायजुगजोत्तरज्जुयजुगप्पसत्थसुविरचियनिम्मियं । नानामणिरत्नानां सम्बन्धि यद् घण्टिकाप्रधानं जालं जालकं तेन परिगतं परिक्षिप्तं यत्तत्तथा, सुजातं सुनातदारुमयं यद् युगं यूपस्तत् सुजातयुगं तच्च योकत्ररज्जुकायुगं च योक्त्रम् 'चाबुक' इति प्रसिद्धं तन्नामकरज्जुकायुग्मं च सुजातयुगयोकारज्जुकायुगे ते प्रशस्ते अतिशुभे सुविरचिते सुघटिते निर्मिते निवेशिते यत्र तत् सुजातयुगयोकत्ररज्जुकायुगप्रशस्तसुविरचितनिर्मितम् , 'पवरलक्षणोववेयं' पवरलक्षणोपपेतम् , उत्तमलक्षणलक्षितम् ' धम्मिय जाणप्पवरं जुत्तामेव उवट्ठजिनका शिरोभूषण, नीलोत्पल-कमल विशेषोंसे रचा गया है ऐसे उस शिरोभूषणवाले, ऐसे 'पवरगोणजुवाण एहिं' दो श्रेष्ठ बलीवोंबैलोंसे युक्त हुए यानप्रवरको श्रेष्ठ रथको तैयार कर लेआओ-अब यहांसे आगे यान प्रवरके विशेषणोंकी व्याख्या की जाती है-' नाणामणि रयणघंटियाजालपरिगयं, सुजायजुगजातयं-रज्जुयजुगपसत्थसुविरचियनिम्मियं ' जो यान प्रवर नाना मणि रत्नोंकी बनी हुई घंटिकाओं के समूहसे व्याप्त हो रहा हो, जिप्समें उत्सम बनी हुई चावुक और बैलोंकी दोनों जोतें अच्छी तरहसे बनाकर रखी गई हों, 'पवरलक्वणोवेयेयं ' जो उत्तम लक्षणोंसे युक्त हो ऐसे धम्मियं जाणप्पवर ' धार्मिक कार्यके निमित्त काममें लिये जानेवाले सुन्दर નીલે+લથી (એક જાતના કમળથી) જેમનું શિરભૂષણ ( શિરપૅચ) નિર્મિત
ये छ, मेवा “ पवरगोणजुवाणएहि" में श्रेष्ठ युवान मnation ४ રથને તૈયાર કરી લો. હવે તેનું વર્ણન કરવામાં આવે છે–
___ " नाणामणिरयणघंटियाजालपरिगय, सुजायजुगजोत-रज्जुयजुग. पसत्थसुविरचियनिम्मियं " ते २५ विविध प्रश्न मरित्नानी माथी યુત હે જોઈએ, જેમાં ઉત્તમ બનાવેલ ચાબુક અને બળદેના भन्ने नेत। सारी शत मावाने भूत काय, “ पवरलक्षणोक्नेय " २ उत्तम वक्षपाणे डाय, "धम्प्रियं जाणप्पवर" २ पार्मि: आर्यन નિમિત્તે ઉપયોગમાં લઈ શકાય એ હેય, એવા સુંદર રથને પૂર્વોક્ત વિશે.
श्रीभगवती. सूत्र: ८