Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमैयचन्द्रिका टीका श० ९ ३० ३२ सू० ११ भवान्तरप्रवेशनकनिरूपणम् २२९
सत्तमाए होज्जा' यावत् असंख्यातानां नैरयिकागां सप्तकसं योगस्य पश्चिमः अन्तिम आलापकस्तु-अथवा असंख्येया रत्नप्रभायाम् , असंख्येयाः शर्क राप्रभा. याम् , असख्येयाः वालुकामभायाम् , असंख्येयाः पङ्कप्रभायाम् , असंख्येयाः धूमप्रभायाम् , असंख्येयास्तमःप्रभायाम् , असंख्येया अधःमप्तम्यां भवन्ति । एवं च संख्यातप्रवेशनकवदेवैतदसंख्यातप्रवेशनकं वाच्यम् नवरमिहासंख्यातपदं द्वादशमभिधीयते, अत्र संख्यातपदस्यापि ग्राह्यत्वात्) तत्रास ख्यातनैरयिकाणाम् अष्टपश्चाशदुत्तर षट्शताधिकत्रिसहस्रभङ्गाः ( ३६५८ ) भवन्ति, तथाहिअसख्यातानामेकत्वे सप्तैव ७ । द्विकसं योगादौ तु विकल्पप्रमाणानां वृद्धिर्भवति, सा चैवम् द्विकसं योगे द्विपञ्चाशदधिकं शतद्वयम् ( २५२ ) त्रिकस योगे पञ्चाधिअसंखेज्जा अहे सत्तमाए होज्जा ) इस सूत्रपाठ को कह रहे हैं अथवा असंख्यात नैरयिक रत्नप्रभा में होते हैं, असंख्यात नैरयिक शर्कराप्रभा में होते हैं, असंख्यात नैरयिक वालुकाप्रभामें होते हैं, असंख्यात नैरयिक पंकप्रभा में होते हैं, असंख़्यात नैरयिक धूमप्रभा में होते हैं, अ. संख्यात नैरयिक तमःप्रभा में होते हैं और असंख्यात नैरयिक अधःसप्तमी पृथिवी में होते हैं । इस तरह से संख्यात नैरयिक प्रवेशनक की तरह ही असंख्यात नैरयिक प्रवेशनक कहना चाहिये-परन्तु यहां १२ वे असंख्यातपद को लगा कर कथन किया गया है । क्यों कि संख्यात पद भी यहां ग्राह्य हुआ है । तथा-असंख्यात नैरयिकों के जो ३६५८ भंग हो गये हैं। वे इस प्रकार से होते हैं-असंख्यात नैरयिकों के एकत्वसंयोग में ७ भंग होते हैं, तथा द्विक संयोग आदि में विकल्प खेज्जा रयणप्पभाए, अस खेजा सक्करप्पभाए, जाव असखेज्जा अहे सत्तमाए होज्जा" अथवा अन्यात ना२। रत्नप्रभामां, २५ यात ना२। श६२. પ્રભામાં, અસંખ્યાત નારકે વાલુકા પ્રમામાં, અસંખ્યાત નારકે પંકપ્રભામાં, અસંખ્યાત નારકે ધૂમપ્રભામાં, અસંખ્યાત નારકે તમ પ્રભામાં અને અસં. ખ્યાત નારકે અધ સપ્તમીમાં ઉત્પન્ન થાય છે. આ રીતે સંખ્યાત નારકના પ્રવેશનકના જેવું જ કથન અસંખ્યાત નારકાના પ્રવેશનકમાં પણ થવું જોઈએ. પરંતુ અહીં ૧૨ માં અસંખ્યાત પદને લાગુ પાડીને કથન થવું જોઈએ, કારણ કે સંખ્યાત પદ પણ અહીં ગ્રાહ્ય થયું છે.
હવે અસંખ્યાત નારકેના જે ૩૬૫૮ ભંગ કહ્યા છે તેનું સ્પષ્ટીકરણ નીચે પ્રમાણે સમજવું-અસંખ્યાત નારકના એકત્વ સંગમાં ૭ ભંગ થાય છે. દ્રિકાદિ સાગમાં વિકલ્પોનું પ્રમાણ વધવાથી તેમના અંગેની પણ વૃદ્ધિ
श्रीभगवती. सूत्र: ८