Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२३०
भगवतीसूत्रे कानि अष्टशतानि ( ८०५ ) चतुष्कसंयोगत्वेकादशशतानि नवत्यधिकानि ११९० पश्चकसंयोगे पुनः पञ्चचत्वारिंशदधिकानि नवशतानि ९४५। षट्कस योगे तु द्विनवत्यधिकानि त्रीणि शतानि ३९२। सप्तकसं योगे पुनः सप्तषष्टिः ६७ । एतेषां च सर्वेषां मेलने अष्टपञ्चाशदधिक पत्रिंशच्छत भङ्गा भवन्ति ७+२५२+८०५ +११९० - ९४५+३९२+६७=३६५८ ।। मू०११ ॥
असंख्यात नैरयिकाणां कोष्ठकम् असंख्यातानाम्-एकसंयोगे ७
द्विकसंयोगे २५२ त्रिकसंयोगे ८०५ चतुष्कसंयोगे ११९० पञ्चकसंयोगे ९४५
षट्कसयोगे ३९२ , सप्तकसंयोगे ६७ सर्व मेलने
३६५८
उत्कृष्टेन नारकप्रवेशनकवक्तव्यता। मूलम्-... उक्कोसेणं भंते ! नेरइया नेरइयपवेसणएणं पुच्छा ? गंगेया ! सव्वे वि ताव रयणप्पभाए होज्जा७ । अहवा रयणप्पभाए य सक्करप्पभाए य होज्जा, अहवा रयणप्पभाए य, वालयप्पभाए य होज्जा२, जाव अहवा रयणप्पभाए य, अहे. प्रमाणों की वृद्धि होती है-वह इस प्रकार से-द्विकस योग में २५२, त्रिक संयोग में ८०५, चतुष्कस योग में ११९०, पंचकसंयोग में ९४५, षट्रक में ३९२, और सप्तक संयोग में ६७ इस प्रकार ये मब जुड़ने पर ३६४८ होते हैं ॥ मू० ११ ॥ થાય છે. બ્રિકસંગમાં ૨૫૨ ભંગ, ત્રિકસંગમાં ૮૫ ભંગ, ચતુષ્કસગમાં ૧૧૯૦ ભંગ, પંચકસંગમાં ૯૪૫ ભંગ, ષટકસંગમાં ૩૯૨ ભંગ અને સતકસંગમાં ૬૭ ભંગ થાય છે. તે બધાને સરવાળે કરવાથી કુલ ૩૬૫૮ ભંગ થઈ જાય છે. એ સૂ. ૧૧ છે
श्रीभगवती. सूत्र: ८